SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ १४५ Criste: स्तुतिचतुर्विंशतिका બ્લેકાર્થ જિનેશ્વરેની તેમનાં લક્ષણેથી અંક્તિ સ્તુતિ – પ્રાણિવર્ગ પ્રતિ નિષ્કારણ વત્સલ એવી, વળી નિરૂપમ છે ઉપશમ જેને એવા (જન)ને હિતકારી એવી, તેમજ મદન [ અથવા મૃત્યુ ] થી રહિત એવી, તથા અર્પણ કર્યા છે અપૂર્વ વરદાને જેણે એવી, અને (કેઈથી પણ) પરાભવ નહિ પામેલી એવી, અને વળી નરેન્દ્રોથી યુકત એવા નમરકાર કરતા દેવેની શ્રેણિ વડે સ્તુતિ કરાયેલી એવી તેમજ (સર્વ જગતને ) પૂ અથવા રૂચિકર ] એવી તીર્થંકરની પંકિત મારી બુદ્ધિને નિરભિમાની (बने।) 4 yard बनाव. "-४२ जिनागमस्य स्तुतिः भवजलनिधिभ्राम्यजन्तुबजायतपोत ! हे ___ तनु मतिमतां सन्नाशानां सदा नरसम्पदम् । समभिलषतामहन्नाथागमानतभूपति तनुमति मतां सन्नाशानां सदानरसं पदम् ॥ १३ ॥ -हरिणी टीका भवेति । 'भवजलनिधिभ्राम्यजन्तुव्रजायतपोत !' भवजलनिधौ-संसारार्णवे भ्राम्यन्परिवर्तमानो जन्तुव्रजः-सत्वसमूहस्तस्योत्तारणादायतपोत-प्रलम्बयानपात्र! 'हे' इत्यायन्त्रणे। 'तनु' विस्तारय । 'मतिमतां । मनीषिणाम् । 'सन्नाशानां ' सन्ना-विशीर्णा आशा-मनोरथा येषां तेषाम् । ' सदा ' सर्वदा । 'नरसम्पदं' मनुष्यविभूतिम् । 'समभिलपताम् । आकाङ्क्षताम् । 'अहन्नाथागम !' जिनेशदर्शन !। 'आनतभूपति । प्रणतसामन्तम् । 'तनुमति । शरीरिविषये । 'मता' अभीष्टाम् । 'सन्नाशानां' विद्यमाननाशानाम्, स्तोकायुषामित्यर्थः। 'सदानरसं, सह दानरसेन-द्रव्यवितरणाभिलाषेण वर्तते यत् तत् । 'पदं ' स्थानकम् । हे अर्हनाथगम ! . पदं सदानरसं समभिलषतां सदा नरसम्पदं तनु इति सम्बन्धः ॥४३॥ अवचूरिः हे संसारार्णवभ्रमजन्तुजातविपुलयानपात्र ! जिनेन्द्रसमय ! मतिमता पुरुषाणां नरसंपद-मानववृद्धि समभिलषतां-वाग्छता सह दाने रसेन-वितरणाभिलाषेण वर्तते सदानरसं पदं तनु-विधोहि इति संटङ्कः। नरसंपदं किंभूताम् ? । तनुमति-प्राणिनि मताम्-अभीष्टामभिमताम् । किविशिष्टानाम् ।। सन्नाः-क्षीणा आशा-मनोरथा येषाम् । नरसंपदं किंभूताम् ? । आनता भूपतयो यस्यां सा ताम् । सन्विद्यमानो माशो-मरणं येषां ते। अल्पायवामित्यर्थः॥४३॥
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy