SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ ૧૪ સ્તુતિચતુર્વિંશતિકા [ ११ श्रीश्रेयांस मदेन वर्तन्ते ये ते, न समदाः असमदाः - शान्तास्तैर्महितां - पूजिताम् । 'आरात् ' दूराद्र, अन्तिकाढूा । 'इष्टा' पूजिता, अभिमता वा । 'समानवराजया सह मानवराजै:- मनुजपतिभिada या तया । जीवालीनां दिष्टा समानवरा इष्टा सती नमदमृतमुक्रपङ्कया नूता जिनवरततिः मे मतिं तनोतु इति सम्बन्धः ॥ ४२ ॥ अवचूरिः जिनेन्द्र राजिर्मम मतिं ददातु । किंभूता । प्राणिगणानां निर्निमित्तवत्सला । असमो मो येषां निरुपमदमस्य वा हिता - अभिप्रेता । अमारा-अकामा, अमरणा वा । आदिष्टो दत्तोऽसमानोऽपूर्वो वरो - वाञ्छितार्थप्राप्तिर्यया सा । अजया - अपरिभूता यद्वा न जायते इत्यजा तया नमन्तो नम्रा येऽमृ तभुजो - देवास्तेषां पङ्कया नूता - स्तुता । मतिं किंभूताम् ? । असमदैः - निरहंकारैः - महितां पूजिताम् । आरात् - शीघ्रम् । इष्टा - पूजिता, अभिमता वा । देवपङ्कया किंभूतया ? । सह मानवर। जैः- नरेन्द्रैर्वर्तते या तया ॥ ४२ ॥ अन्वयः जीव- आलीनां अ-कारण-वत्सला, अ-सम-दम-हिता, दिष्ट- अ-समान-वरा, अजयां [ जया वा ] स - मानव - राजया नमद्-अमृत- भुज् - पङ्कया नूता, इष्टा जिनवर - ततिः मम अ-समद - महितां मतिं आरात् तनोतु । શબ્દાર્થ जया=भयमशील. नमत् (धा० नम् ) नमस्कार पुरता. अमृत=अभृत, सुधा. भुज्=भावु, माहार सेवा. अमृतभुज्=देव. जिनवर्ततिः=तीर्थेऽरोनी श्रेणि. जीव = प्राणी. जीवालीनां=प्राणीयोनी पंडितना. कारण = हेतु. अकारण= डेंतुरहित, निष्ठार. वत्सल = भायाणु, स्नेहयुक्त. अकारणवत्सला - निष्ठा र स्नेहयुक्त. असमदमहिता=(१) नि३यम छे उपशम नेनेो तेने हितअरी; (२) उपशमने उल्याएशुअरी, अमारा=(१) भृत्यु२डित; (२) भट्टन-रडित. विष्ट (धा० दिश्)=अर्थ उरेल. वर=अलीष्ट, वरहान. दिष्टासमानवरा=अर्थ! छे पूर्व १२દાના જેણે એવી. अजया = (१) नहि तायेजी; (२) ४न्भ नहि सेनारी वडे. १ नमदम्रुतभुक्पङ्ख्याविशेषणं वा तदपि सार्थकं देवानां शय्योत्पत्तिस्वात् । नमदमृतभुक्पङ्कन्या=नभरडार १२ता हेवानी श्रेणि वडे. नूता ( धा० नू ) = स्तुति उशयेस. समद=भलिभानी. असमदमहितां=निरलिभानीय वडे मित आरात् = (१) शीघ्र; (२) इरथी; (3) पासे थी. इष्टा ( मू० इष्ट )=(१) यूनित; (२) वांछित . मानवराज=नरेन्द्र. समानवराजया=नरेन्द्रोथी युक्त.
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy