SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ८० તુતિચતુર્વિશતિકા [५ श्रीभुमतिથાય છે. આ ચમત્કૃતિને એક પ્રકારના યમક” તરીકે ઓળખાવી શકાય તેમ છે. એકના એક અક્ષરોને–ભલે પછી તે બે હય, ત્રણ હોય કે ચાર હાય–તેને તરતને તરત ફરીથી ઉલ્લેખ કરીને કવિરાજે અન્ય ચમત્કૃતિનું આશ્ચર્યાત્મક ચિત્ર આલેખ્યું છે. આ ચિત્રની સ્થલ રૂપરેખા નીચે મુજબ છે – मद, मद; नरहित, नरहित; सुमते, सुमते; नक, नक, तारे, तारे; दम, दम, पालय, पालयः दरा, दरा; तिक्ष, तिक्ष; पातः, पातः. એ નિવેદન કરવાની ખાસ આવશ્યક્તા રહેતી નથી કે આ તેમજ ત્યાર પછીનાં ત્રણ પદ્ય પણ ૯, ૧૦, ૧૧ અને ૧૨ મા કેની માફક આર્યાગીતિમાં રચાયેલાં છે. समग्रजिनेश्वराणां विज्ञप्ति:-- विधुतारा ! विधुताराः! सदा सदाना ! जिना ! जिताघाताघाः !। तनुतापातनुतापा ! हितमाहितमानवनवविभवा ! विभवाः ! ॥ १८ ॥ -आर्या टीका विधुतारेति । 'विधुताराः ' विधुतं आरं अरीणां समूहः, अरणं वा आरः भ्रमणं अर्थात् संसारे यैस्ते । ‘विधुताराः' चन्द्रोज्ज्वलाः । 'सदा सर्वकालम् । 'सदानाः ' दानसहिताः । जिनाः ' तीर्थकृतः । 'जिताघाताघाः । जितं अघातं-घातवर्जितं अघं-पापं यैस्ते । 'तनुत' विस्तारयत । 'अपातनुतापा ' अपगतो अतनु-महान् तापो येषां ते । ‘हितं ' पथ्यम् । 'आहितमानवनवविभवा" आहितो-जनितो मानवानां नवविभवः-प्रत्यग्रैश्वर्यं यैस्ते । 'विभवाः' विगतसंसाराः । हे जिनाः हितं तनुतेति सम्बन्धः ॥१८॥ ___ अवंचूरिः विधुतारा हे जिनाः ! हितं तनुत कुरुत। विधुतमारमरीणां समूहोऽरणं वा अरो भ्रमणमर्थात् संसारो यैस्ते । तथा विधुश्चन्दस्तद्वदुज्ज्वलाः । सदानाः सत्यागाः। जितमघातं घातवर्जितमधं पाएं यैस्ते । अपगतमहातापाः। आहितो विस्तीर्णो मानवानां नवविभवो नवः प्रत्यग्रो विभव ऐश्वर्य यैस्ते । तथा विगतसंसाराः॥१८॥ ૧ વૃત્ત-રત્નાકરમાં “આર્યો-ગીતિ'નું લક્ષણ નીચે મુજબ આપેલું છે— "आर्यापूर्वार्ध यदि, गुरुणैकेनाधिकेन निधने युक्तम् । इतरत् तद्वन्निखिलं, दलं यदीयमुदितैवमार्यागीतिः॥"
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy