SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ५ श्रीसुमतिजिनस्तुतयः अथ श्रीसुमतिनाथस्य स्तुतिः मदमदनरहित ! नरहित ! सुमते ! सुमतेन ! कनकतारेतारे ! । दमदमपालय ! पालय दरादरातिक्षतिक्षपातः पातः ! ॥ १७ ॥ -आर्या टीका मदमदनेति । मदमदनरहित !' मदः-अहङ्कारः मदनः-कामः ताभ्यां रहितः तस्य सम्बोधनम् । 'नरहित !' नरेभ्यो हित ! । 'सुमते सुमतिअभिधान ! । 'सुमतेन' सुमतस्य सदागमेन स्वामिन् अथवा सुमतेन करणभूतेन । 'कनकतार' तपनीयोज्ज्वल ! । 'इतारे' गतशत्रो!। 'दमदं' प्रशमदम् । 'अपालय' अपगतनिलय । पालय' रक्ष । 'दरात्' त्रासात् । 'अरातिक्षतिक्षपातः' अरातिक्षतिः-शत्रुभ्य उपमर्दः सैव रौद्रात्मकत्वात् क्षपा-रात्रिः तस्याः सकाशात् । 'पातः!' त्रायक ! । हे सुमते ! दराद् दमदं पालयेति सम्बन्धः ॥ १७ ॥ अवचूरिः हे मदकामाभ्यां त्यक्त ! हे नरेभ्यो हित ! हे सुमतिजिन ! दमदं प्रशमदं नरं दरादिहलोकादिभेदभिन्नसाध्वसात् पालय रक्ष। हे सुमतेन सुसिद्धान्तस्वामिन् ! । यद्वा सुमतेन करणभूतेन । हे अपालय अपगतनिलय !! हे कनकतार तपनीयोज्ज्वल ! । हे इतारे गतशात्रव ! । हे पातस्त्रायक ?। अरातिक्षतिः शत्रुभ्य उपमर्दः सैव रौद्रात्मकत्वात् क्षपा रात्रिस्तस्याः सकाशात् ॥ १७ ॥ अन्वयः (हे) मद-मदन-रहित ! नर-हित ! सुमत-इन ! ( अथवा सुमतेन ) कनक-तार! इतअरे ! अप-आलय ! अराति-क्षति-क्षपातः पातः! सुमते ! (त्वं ) दरात दम-दं पालय । | શબ્દાર્થ मदन महेष, ४४. नरहित ! डे मनुष्यान हित ! मदमदनरहित !=३ ४ भने ४थी राहत ! सुमते !( मू० सुमति )=डे सुमति ( नाथ)! नर=मनुष्य. इन-स्वाभी. १ मदयति मदनः।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy