SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ 126... यौगिक मुद्राएँ: मानसिक शान्ति का एक सफल प्रयोग सन्दर्भ सूची 1. पायमूलं वामगुल्फे, संपीड्य याम्यपादं प्रसार्याथ, करेधृत कण्ठ संकोचनं कृत्वा, भ्रुवोर्मध्ये निरीक्षयेत । महामुद्राभिधाद्रा, कथ्यते चैव सूरिभिः ॥ दृढ़यत्नतः । पदांगुलः ॥ पादमूलेन वामेन, प्रसारितं पदं कृत्वा, कंठे योनिं संपीड्य धराभ्यां बंध यथा दंडहतः सर्पों, दंडाकार: (क) घेरण्ड संहिता, 3/6-7 (ख) शिव संहिता, 4/27-29 दक्षिणम् । धारयेदृढ़म् ।। 2. योगचूड़ामण्युपनिषत्, श्लोक 65 3. योगचूड़ामण्युपनिषत्, श्लोक 68-69 4. योगचूड़ामण्युपनिषत्, श्लोक 70 5. ऊर्ध्वजिह्वः स्थिरो भूत्वा, नभो मुद्रा भवेदुषा, योगिनां 6. तंत्र क्रिया और योगविद्या, पृ. 152 समारोप्य, धारयेद्वायुमूर्ध्वतः । प्रजायते ॥ ऋज्वीभूता तथा शक्ति:, कुंडली सहसा भवेत् । तदासा मरणावस्था, जायते द्विपुटाश्रया । ततः शनैः महामुद्रां च शनैरेव, रेचयेन्नैव वेगतः । तेनैव, वदंति विबुधोत्तमाः ॥ (ग) हठयोग प्रदीपिका, 3/10-14 वृक्षोन्यस्तहनुः प्रपीड्य, सुचिरं योनिं च वामांघ्रिणा । हस्ताभ्यामनुधारयेत्, प्रसरितं पादं तथा दक्षिणम् ॥ आपूर्य श्वसेन कुक्षियुगलं, बद्धा शनैः रेचयेत् । ऐषा व्याधि वाशिनी सु, महती मुद्रानृणां कथ्यते ॥ (घ) गोरक्षसंहिता, 1/57 (ङ) योगचूड़ामण्युपनिषत्, 65 धारयेत्पवनं सदा । रोगनाशिनी ॥ घेरण्डसंहिता, 3/8
SR No.006257
Book TitleYogik Mudrae Mansik Shanti Ka Safal Prayog
Original Sutra AuthorN/A
AuthorSaumyagunashreeji
PublisherPrachya Vidyapith
Publication Year2014
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy