SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ विष्णुधर्मोत्तर पुराण आदि में उल्लिखित मुद्राओं की सूची 171 ऊर्ध्वमण्डलजौ चैव, पार्श्वमंडलाजावपि। पाश्वार्धमण्डलौ चैव, उरोमण्डलकौ तथा।।11।। इष्टस्वस्तिककावन्यौ, तथा वै पद्मकोशिकौ । अल्लिपल्लवसंज्ञौ च, तथा चोल्वनसंज्ञितौ ।।12। ललितौ वलितौ चैव, ज्ञेया नृत्यकराः सदा। विष्णुधर्मोत्तरपुराण, खण्ड 3, अध्याय 25, श्लो. 1-13, पृ. 320 2. चतुःषष्टिरिहेदानी, हस्तानामभिधीयते। लक्षणं विनि ( योगश्च), योगायोगविभागतः ॥1॥ पताकस्त्रिपताकञ्श्च, तृतीयः कर्तरीमुखः । अर्धचन्द्रस्तथारालः, शुकतुण्डस्तथापरः।।2।। मुष्टिश्च शिखरश्चैव, कपित्थः खटकामुखः। सुच्चास्य (स्य:) प (द्म) कोशाहि, (शि) रसौ मृगशीर्षक: ॥3॥ काङ्गलपद्मकोलश्च, चतुरो भ्रमरस्तथा । हंसास्यो हंसपक्षश्च, सन्दंशमुकुला (वदि?)।।4।। ऊर्णनाभस्ताम्रचूढ (ड), इत्येषा चतुरन्विता । हस्तानां विंशतिस्तेषां, लक्षणं कर्म चोच्यते ॥15॥ समरांगणसूत्रधार, 83/1-5 3. त्रयोदशाथ कथ्यन्ते, संयुता नामलक्षणैः । अञ्जलिश्च कपोतश्च, कर्कटः स्वस्तिकस्तथा ।।192।। खटको (का) वर्धमानश्चा, प्यस (प्यूत्स) ङ्गनिषधावपि । डोलः पुष्पपुटस्तद्वन्मकरो गजदन्तकः॥193॥ ( वरित्थादश कथ्यन्ते संयता नामलक्षणैः । अञ्जुलिश्च कपोतस्य, कर्कट : स्वस्तिकस्तथा ? )।।194।। त्रयोदशैते कथिता, हस्ताः संयुक्तसंज्ञिताः। पताकाभ्यां तु हस्ताभ्यां, संश्लेषात् सोऽञ्जलिः स्मृतः ।।1951 समरांगणसूत्राधार, 83/192-195 4. लक्षणं वृ (नृ)त्तहस्तानामिदानीमभिधीयते। चतुरश्र तथोवृतौ स्वस्तिकौ विप्रकीर्णौ (र्णकौ)।।221 ।। (पद्मकोशाभिधानौ) चाप्यरालखटकामुखौ। अ (आ) विद्धवक्त्रकौ, ( सूचीमुद्गरेविव ? ) संज्ञकौ।। 2221 अर्धरेचितसंज्ञौ तु, तथैवोत्तानवञ्चितौ ।
SR No.006253
Book TitleNatya Mudrao Ka Manovaigyanik Anushilan
Original Sutra AuthorN/A
AuthorSaumyagunashreeji
PublisherPrachya Vidyapith
Publication Year2014
Total Pages416
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy