SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ 172... नाट्य मुद्राओं का एक मनोवैज्ञानिक अनुशीलन पल्लवाक्षो (ख्यौ) (निरोवोऽथ ? ), केशबन्धौ लताकरौ ॥22311 करिहस्तौ तथा पक्षवञ्चिताक्षौ (ख्यौ) ततः (परम्)। (पक्षे प्रद्योतकरेव्याच ?) तथा गरुडपक्षकौ ||2241 ततश्च दण्डपक्षाख्यावूर्ध्वमण्डलिनौ ततः। पार्श्वमण्डलिनौ तद्वदुरोमण्डलिनावपि।।225।। अनन्तरं करौ ज्ञेयावुरः पार्श्वार्धमण्डलौ । मुष्टिकस्वस्तिकाख्यौ च नलिनीपद्मकोशकौ।।226।। ततश्च कथितौ हस्तावलपल्लवकोल्बणौ। ललितौ वलितप (ता) ख्यावित्येकान्नत्रिंशदीरिता ।।227॥ समरांगणसूत्रधार, 83/221-227 5. आसन एवं योगमुद्राएँ, डॉ. रवीन्द्र प्रताप सिंह, पृ. 14 6. वही, पृ. 14 7. संगीत रत्नाकार, भा. 4, 8. संगीत रत्नाकार, भा. 4, 9. संगीत रत्नाकार, भा. 4, 10. आसन एवं योग मुद्राएँ, पृ. 16 11. पताकस्त्रिपताकःश्चार्धचन्द्रः कर्तरीमुखः । अरालमुष्टिशिखर, कपित्थखटकामुखाः। अध्याय 7, श्लोक 102-184 पृ. 32-51 अध्याय 7, श्लोक 185-217 पृ. 51-59 अध्याय 7, श्लोक 218-282 पृ. 59-80 पद्मकोशोऽलपल्लवः। शुकतुण्डश्च काङ्गूल, सूचीमुखः सर्पशिराश्चतुरो मृगशीर्षक: ॥ हंसास्यो हंसपक्षश्च, भ्रमरो मुकुलस्तथा। ऊर्णनाभश्च संदंशस्, ताम्रचूडः करः परः ।। चतुर्विंशतिरित्येते, हस्तका स्युरसंयुताः। अभिनेयपरत्वेन, क्वचित् स्युः संयुता अपि ।। उपधानः सिंहमुखः, कदम्बश्च निकुञ्चकः । एतैः संमिलिता भूत्वा, स्युरष्टाविंशतिश्च ते ।। नृत्यरत्नकोश-उल्लास1, परीक्षण 1, श्लो. 506-10 12. अञ्जलिश्च कपोतश्च, कर्कशः स्वस्तिकस्तथा । खेडका 'वर्धमानाख्य, उत्सङ्गो निषधस्तथा ।। ढोलः पुष्पपुटश्चैव, तथा मकरसंज्ञकः ।
SR No.006253
Book TitleNatya Mudrao Ka Manovaigyanik Anushilan
Original Sutra AuthorN/A
AuthorSaumyagunashreeji
PublisherPrachya Vidyapith
Publication Year2014
Total Pages416
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy