SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिस्तव आवश्यक का तात्त्विक विवेचन ... T...169 47. नामं ठवणा दविए खित्ते, काले भवे अ भावे अ । पज्ज्वलोगे अ तहा, अट्ठविहो लोग निक्खेवो ॥ 48. णामट्ठवणं दव्वं खेत्तं, चिण्हं कसाय लोओ य । भवलोगो भावलोगो, पज्जय लोगो य णादव्वो ॥ मूलाचार, गा. 543 49. दुविहो खलु उज्जोओ, नायव्वो दव्व भाव संजुत्तो । अग्गी दव्वुज्जोओ, चंदो सूरो मणी विज्जू ॥ नाणं भावुज्जोओ...विआणाहि ।। आवश्यकनिर्युक्ति, 1057 (क) आवश्यकनियुक्ति, 1059-1060 (ख) मूलाचार, गा. 554-557 50. दव्वुज्जोउज्जोओ, पगासई परिमियंमि खित्तंमि । भावुज्जो उज्जोओ, लोगालोगं पगासेइ ॥ आवश्यक नियुक्ति, 1062 51. नामंठवणातित्थं दव्वतित्थं च भावतित्थं च । आवश्यकनिर्युक्ति, 1065 52. महानिशीथसूत्र, पृ. 43 53. अविसद्दगहणा पुण एरवयमहाविदेहेसुं ॥ आवश्यकनियुक्ति, 1078 54. अपि शब्दो भावतस्तदन्यसमुच्चयार्थः । आवश्यक हरिभद्र वृत्ति, भा. 2, पृ. 3 55. जिनवाणी प्रतिक्रमण विशेषांक, सन् 2006, नवम्बर, पृ. 195 56. जं पुण वंदइ किरिया, भणणं सुत्ते पुणो- पुणो सत्थ । आयरपगासगत्ता, पुणरूत्तं तं न दोसगरं ॥ 57. आह- किं तेषां प्रदानसामर्थ्यमस्ति... स्वयमेव तत्प्राप्तिरूपजायत चैत्यवंदनमहाभाष्य, 538 इति। आवश्यकनियुक्ति, पृ. 12 58. यद्यपि ते भगवन्तो वीतरागत्वादारोग्यादि न... महासत्त्वस्य तत्सत्तानिबन्धनमेव तदुपजायत। ललितविस्तरा, पृ. 314
SR No.006248
Book TitleShadavashyak Ki Upadeyta
Original Sutra AuthorN/A
AuthorSaumyagunashreeji
PublisherPrachya Vidyapith
Publication Year2014
Total Pages472
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy