SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ 118...षडावश्यक की उपादेयता भौतिक एवं आध्यात्मिक सन्दर्भ में वर्णित अध्याय में सामायिक आवश्यक का विविधपक्षीय अध्ययन करते हुए विविध क्षेत्रों में उसकी उपयोगिता एवं प्रभावकता बताई गई है। इसके माध्यम से गृहस्थ वर्ग नित्य आचरणीय सामायिक आवश्यक से सम्यकप्रकारेण अवगत हो पाएं एवं उसकी तद्योग्य साधना कर पाएं इसी में द्वितीय अध्याय की सार्थकता है। सन्दर्भ-सूची 1. 'सम्' एकीभाव वर्तते। तद्यथा, संगतं घृतं संगतं तैलमित्युच्यते एकीभूतमिति गम्यते। एकत्वेन अयनं गमनं समयः, समय एव सामायिकम्। समय: प्रयोजनमस्येति वा विग्रह्य सामायिकम्। सर्वार्थसिद्धि, 7/21 की टीका 2. आयन्तीत्याया: अनर्थाः सत्त्वव्यपरोपण हेतवः, संगता: आया: समायाः, सम्यग्वा आया: समायास्तेषु ते वा प्रयोजनमस्येति सामायिकवस्थानम्। तत्त्वार्थराजवार्तिक, 9/18 की टीका, पृ. 616 3. सम्यगेकत्वेनायनं गमनं समय.... प्रयोजनमस्येति वा सामायिकम्। चारित्रसार, 19/1 4. समम् एकत्वेन आत्मनि आय: आगमनं परद्रव्येभ्यो निवृत्त्य उपयोगस्य आत्मनि प्रवृत्तिः समायः ...... सामायिक। गोम्मटसार-जीवकाण्ड, जीव तत्त्वप्रदीपिका टीका, 367/789/10 5. समो- रागद्वेषयोरपान्तरालवर्ती मध्यस्थ: इण गतौ अयनं अयो गमनमित्यर्थः, समस्य अयः समाय:- समीभूतस्य सतो मोक्षाध्वनि प्रवृत्ति: समाय एव सामायिकम्। आवश्यक मलयगिरि टीका, पृ. 854 6. रागद्दोस विरहिओ समोत्ति, अयणं अयो त्ति गमणं ति। समगमणं ति समवाओ, स एव सामायिकं नाम ।। अहवा भवं समाए, निव्वत्तं तेण तम्मयं वावि । जं तप्पओयणं वा, तेण व सामाइयं नेयं । अहवा समस्स आओ गुणाण, लाभो त्ति जो समाओ सो। अहवा समाणमाओ, नेओ सामाइयं नाम । विशेषावश्यकभाष्य, 3477-3483 7. उत्तराध्ययनसूत्र, 19/20
SR No.006248
Book TitleShadavashyak Ki Upadeyta
Original Sutra AuthorN/A
AuthorSaumyagunashreeji
PublisherPrachya Vidyapith
Publication Year2014
Total Pages472
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy