________________
आगम
(०५)
प्रत
सूत्रांक
[८१]
दीप
अनुक्रम
[१०२]
श्रीभगः लघुवृत्तौ
“भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) भाग-१
शतक [१], वर्ग [-] अंतर् शतक [-] उद्देशक [१०], मूलं [ ८१] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [०५], अंगसूत्र -[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
30430827449397
हकाएत्ति एकस्यापि परमाणोः शीतोष्णस्निग्धरूक्षस्य स्पर्शानामन्यतरदविरुद्धं स्पर्शद्वयमेकदैवास्ति, ततश्च द्वयोरपि तयोः स्निग्धत्वभावात् स्नेहकायोऽस्त्येव ततस्तौ विषमस्नेहात् संहन्येते, इदं च परमतानुवृभ्योक्तं, अन्यथा रूक्षावपि रूक्षत्ववैषम्ये संहन्येते एव यदाह - "समनिद्धयाइ बन्धो, न होइ समलुक्खयाइवि न होइ । बेमायनिद्धलुक्खत्तणेण बंधो उ खंधाणं ॥ १ ॥ 'ति, 'खंधेऽवि य णं से असासत्ति उपचयापचयिकत्वाद्, अत एवाह 'सया समिय' मिति, 'पुवि भासा अभास 'त्ति भाष्यत इति भाषा, भाषणाच पूर्व न भाष्यत इति न भाषा, 'भासिजमाणी ति शब्दार्थोपपत्तेः, 'भासिया अभास' ति शब्दार्थवियो गात्, 'पुब्बि किरिय'त्ति करणात्पूर्व क्रियैव नास्तीति असन्वादेव न दुःखा, सुखापि नासावसच्चादेव, केवलं परमतानुवृच्या अदुःखेति उक्तं, 'जहा भास'त्ति वचनात् 'कजमाणी किरिया दुःखा सच्चात्, इहापि यत् क्रिया दुःखेत्युक्तं तत्परमतानुवृत्यैव, अन्यथा सुखापि क्रियमाणैव क्रिया, तथा 'किरिया समयवितं च ण'मिति दृश्यं च 'किचं दुक्ख मित्यनेन कर्मसत्ताssवेदिता, प्रमाणसिद्धत्वादस्य, तथाहि – यद् द्वयोरिष्टशब्दादिविषयसुख साधन समेतयोरेकस्य दुःखलक्षणं फलमन्यस्येतरत् तत् न विशिष्टहेतुमन्तरेण सम्भाव्यते, कार्यत्वात्, घटवद्, यश्वासौ विशिष्टो हेतुः स कर्मेति, आह च "जो तुलसाहणाणं फले विसेसो ण सो विणा हेउं । कञ्जत्तणओ गोयम ! घडुब्ब हेऊ य से कम्मं ॥१॥ "ति, पुनरप्यन्ययूथिकमतान्तरमुपदिशन्नाह - 'इरियावहि त्ति (सू. ८२) ईर्या गमनं तद्विषयः पन्था ईर्यापथः तत्र भवा ऐर्यापथिकी केवलयोगप्रत्ययः कर्मबन्ध इति, 'संपराइय'त्ति संपरैति परिभ्रमति प्राणी भवे एमिरिति सम्परायः (या) - कपायाः तत्प्रत्यया या सा साम्परायिकी - कपायहेतुः कर्म्मबन्ध इति, 'परउत्थियवत्तव्यं णेयब्वं ति इह सूत्रे अन्यतीर्थिक वक्तव्यं स्वयं वाच्यं तवेदम्- "जैसमयं संपराइयं पकरेइ तंस
~90~
२ शतके
१ उद्देशः
॥४१॥