________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१ शतक [८], वर्ग H, अंतर्-शतक H, उद्देशक [२], मूलं [३१५-३२२] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति:
प्रत सूत्रांक
श्रीभग
[३१५३२२
लघुवृत्ती
गाथा:
कासझ्येयभागमुत्कृष्टतः असङ्येया उत्सपिण्यवसर्पिणीरतीता(श्यति)अनागताश्च जानाति पश्येत् , तद्गतरूपिद्रव्यावगमात् इदं सूत्रं ८ शतके कियरं वाच्यं 'जाव भावओ'ति भावाधिकार यावदिति, स चैवं-भावतो जघन्यतोऽनन्तान भावान् , आधारद्रव्यानंतत्वात् , न | २.उद्देशः तु प्रतिद्रव्यमिति, उत्कृष्टतोऽपि तानेवानन्तान भावान् जानाति पश्यति च, तेऽपि चोत्कृष्टपदिनः सर्वपर्यायाणामनन्तभाग इति । 'उज्जुमईत्ति ऋजुमतिघंटोऽनेन चिन्तित इत्यध्यवसायलक्षणा मनोद्रव्यपरिच्छित्तिरित्यर्थः, 'अणंतपएसिए'त्ति अनन्तपर| माण्वात्मकात , यथा नन्दीसूत्रे 'खंधे जाणइ पामइ'त्ति तत्र स्कन्धान पर्याप्तसंज्ञिभिः प्राणिभिर तृतीयद्वीपसमुद्रान्तर्वर्चिभिर्मनस्त्वेनं परिणमितानित्यर्थः, 'जहा नन्दीए'त्ति कियनन्दीस्त्रमिहाध्येयमिति 'जाव भावओ'त्ति भावसूत्रं यावदिति, तचैवम्| 'भावओ णं उज्जुमई अणते भावे जाणइ पासइ, मन्वभावाणमणतं भागं जाणइ पापड, तं चेव विउलमई विसद्धतराग वितिमि-IN रतराकं जाणइ पासई'त्ति, व्याख्या-विपुला-विशेषग्राहिणी मतिर्घटोऽनेन चिन्तितः, स च सौवर्णः पाटलिपुत्रकोऽवतनो महान इत्यध्यवसायलक्षणा मनोद्रव्यविज्ञप्तिरित्यर्थः, विशुद्धतरकं-निर्मलतरं वितिमिरतरकं-तिमिरकल्पतदावरणक्षयोपशमभावादिति, 'केवलनाणस्स'त्ति इह नन्दीसत्रम्-'खेनओ सव्वं खितं, कालओ णं सव्वं कालं, भावओणं केवली सवभावे जाणइ पासइत्ति, 'मइअन्नाण'ति यावत्करणात् 'खेतओ णं मइअनाणी मइअन्नाणपरिगयं खित्तं जा०पा० कालोणं महणी मइ०गयं कालं जाण, 'सुयअन्नाणपरिगयाई ति श्रुताज्ञानेन मिथ्यादृग्गृहीतसम्यकथुतेन लौकिकश्रुतेन वा परिगतानि-विषयीकृतानि, 'आघवेईत्ति
आग्रहयति, अर्थापयति वा आख्यापयति वा, प्रत्यापयतीत्यर्थः, पण्णवेई' प्रज्ञापयति भेदतः, प्ररूपयति युक्तितः,'जाणइति। | विभङ्गज्ञानेन 'पासइति अवधिदर्शनेनेति, कालद्वारे 'साइए'ति इहायः केवली द्वितीयो मत्यादिमान् , तत्राद्यस्य साधपर्यव
दीप अनुक्रम [३८८
३९६]
~257