________________
आगम
(०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-१ शतक [७], वर्ग H, अंतर्-शतक , उद्देशक [१-१०], मूलं [२५९-३०८] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [२५९३०८]
श्रीभग लघुवृत्ती
१ उद्देशः
गाथा:
कवलैः प्रमाणप्राप्ततोपपन्ना स्यात् , न हि स्वभोजनस्साई भुक्तवतः प्रमाणप्राप्तत्वमुपपद्यते, 'अवड्डोमोयरियत्ति अवमस्य ऊन-1 | स्वोदरस करणमवमोदरिका, अपकृष्टं किश्चिद्नमर्दू यस्यां सा अपार्दा, द्वात्रिंशत्कवलापेक्षया द्वादशानामपार्द्धरूपत्वात् , अपा
चासाववमोदरिका चेति समासः, एवं धर्मधर्मिणोरभेदादपाविमोदरिकः साधुः स्थान , एवं ज्ञेयं, 'दुभागपत्ते ति द्विभागः| अर्द्ध तत्प्राप्तो द्विभागप्राप्तः आहारः स्थात् इति गम्यं, 'ओमोयरिय'ति अबमोदंरिकः साधुरिति ज्ञेयं 'पगामति प्रकाम, अत्यर्थ रसभोगीति । 'सत्याइय'ति (स. २६९) शखाद-अग्रेरतीतं-उत्तीर्ण शखातीतं पृथुकादि 'सत्धपरि'त्ति वर्णाधन्यथाकरणेनाचित्तीकृतस्य 'एसिय'ति एषणीयस्य गवेषणा विशुद्धस्य 'बेसिय'त्तिव्येषितम्य ग्रहणेपणाग्रासैषणाविशोधितस्य, अथवा वेषो-मुनिरूपो वेषः स हेतुर्लाभे यस्य तद्वेषिकं, 'सामुदाणि'त्ति मिक्षारूपस्य, 'निक्वित्त'त्ति त्यक्तशस्त्रमुशलः, 'ववगय'त्ति व्यपगत| पुष्पमालाचन्दनानुलेपनः, 'बवगयचुयचत्तदेहंति व्यपगताः-खाश्रयपृथग्भूताः कृम्यादयः च्युता-मृताः स्वतः परतो वा | पृथ्व्यादयः, 'चइय'त्ति त्याजिता भोज्यद्रव्याद्दायकेन 'चत्त'त्ति खयमेव दायकेन भक्ष्यद्रव्यात् त्यक्ता देहा-अभेदविवक्षया
देहिनो यस्मात् स तमाहारं जीवैविप्पजडूं रहितमिति, अकयं अकृतं साध्वर्थ, अकारितं दायकेनेति, विशेषणद्वयेनानाधाकमिक उपात्तः, असङ्कल्पितं साध्वर्थ, अणाह्वयं न विद्यते आह्वान-आमन्त्रणं नित्यं मदगृहे पोपमात्रमन ग्राह्यमिति, अकीय'न्ति | नक्रीतकृतं, क्रयेण-मूल्येन साध्वथं न कृतं, अनुद्दिष्टं 'नवकोडि'त्ति इह कोटयो-विभागाः,ताश्चेमाः-न जीवं हन्ति न घातयति मन्तं नानुमन्यते ३, एवं न पचति ३ न क्रीणाति ३ एवंरूप ९ कोटिपरिशुद्ध, दशदोपविप्रमुक्तं, दोषाः शङ्कितम्रक्षितादयः, 'संकियमक्खिय निक्खिचे'त्यादि, उग्गमत्ति उद्गमश्च आधाकर्मादिदोषाः १६ उत्पादनादोषाः १६'धाई दुई निमित्ते' इत्यादि,
दीप अनुक्रम [३२७३८०]
~213