________________
आगम
(०५)
"भगवती- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-१ शतक [७], वर्ग H, अंतर्-शतक , उद्देशक [१-१०], मूलं [२५९-३०८] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति:
प्रत
श्रीभग
सूत्रांक [२५९३०८]
लघुवृत्ती
शतके १ उद्देश:
गाथा:
भावनयैव चतुथें समये नियमादाहारक इते वाच्यं, शेषेषु पदेषु तृतीयसमये नियमादाहारक इति, तत्र यो नारकादिखसः त्रसेध्वेवोत्पद्यते तस्य नाड्या बहिस्तादागमनं गमनं च नास्तीति तृतीयसमये नियमादाहारकत्वं, तथाहि-यो मत्स्यादिर्भरतस्य पूर्वभा| गादैरखतपश्चिमभागस्याधो नरके उत्पद्यते स धकेन समयेन भरतस्य पूर्वभागात् पश्चिमभागं याति, द्वितीयेन तु ऐवतपश्चिमभाग, ततस्तृतीये नरक इति, अत्र चाद्ययोरनाहारकस्तृतीये त्वाहारकः, एतदेव दर्शयति 'जीवा य एगिंदिया य चउत्थे समये| सेसा तइए समयेत्ति, 'कं समयं सव्यप्पाहारए'त्ति कस्मिन् समये सर्वाल्पः-सर्वस्तोक आहारो यस्य स सर्वाल्पाहारः। स एव सर्वाल्पाहारकः स्यात् , 'चरमसमयभवत्थे त्ति चरमसमये भवस्य-जीवितस्य तिष्ठति यः स चरमभवस्थः, आयुश्चरमसमये इत्यर्थः, इदानी प्रदेशानां संहृतत्वेनाल्पेषु शरीरावयवेषु स्थितत्वात् सर्वाल्पाहारतेति। 'सुपइट्ठग'त्ति (सू. २६०) सुप्रतिछकं-शरावत्रिकं तचेहोपरिस्थापितकलशादिकं ग्राह्य, तद्वत संस्थितो लोकः, 'जाव'ति यावत्करणात् 'मज्झे संखित्ते उप्पि बिसाले अहे पलियंकसंठाणसंठिए, मज्झे वरवइरविग्गहिए'त्ति दृश्य, व्याख्या प्राग्वत् , 'सामाइयकडस्स'त्ति(स.२६१)। कृतसामायिकस्य श्रमणोपाश्रये-साधुवसतावासीनस्य-तिष्ठतः साम्परायिकी क्रिया स्थात, विशेषणद्वययोगे पुनरर्यापथिकी युक्ता, निरुद्धकषायत्वादित्याशङ्का अतोऽयं प्रश्नः, उतरन्तु-'आया अहिंगरणी वट्टई' आत्मा जीवः, अधिकरणानि-हलशकटादीनि | | कषायाश्रयभूतानि यस्य सन्ति सोऽधिकरगी, यतश्च 'आयाहिगरणवत्तिय'ति आत्मनोऽधिकरणानि आत्माधिकरणानि, तान्येच प्रत्ययः-कारणं यत्र क्रियाकरणे तदात्माधिकरणप्रत्ययं साम्परायिकी क्रिया इति ॥ 'नो खलु'त्ति(स. २६२)न खल्वसौ | तस्य त्रसप्राणस्य अतिपाताय-वधाय आवर्त्तते इति न सङ्कल्पवधोऽसौ, सङ्कल्पवधादेव निवृत्तोऽसाविति नासावतिचरति व्रतं ।
दीप अनुक्रम [३२७
३८०]
~210~