________________
आगम
(०५)
"भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१
शतक [६], वर्ग, अंतर्-शतक H, उद्देशक [५], मूलं [२४०-२४३] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति:
श्रीभग
प्रत सूत्रांक [२४०२४३]
लघुवृत्ती
६ उद्देशः
गाथा:
अभ्यन्तरपूर्वदक्षिणयोस्तृतीयं दक्षिणयोश्चतुर्थ अभ्यन्तरदक्षिणपश्चिमयोः पञ्चमं पश्चिमयोः षष्ठं अभ्यन्तरपश्चिमोत्तरयोः सप्तम, ||
६ शतके | उत्तरयोरष्टमम् , 'लोगंतिय'त्ति लोकस्यान्ते-समीपे भवानि लोकान्तिकानि तानि च तानि विमानानि चेति समासः, लोकान्तिका । |वा देवाः तेषां विमानानि इति समासः, अत्र च अवकाशान्तरवर्तिष्वष्टसु अर्चिःप्रभृतिविमानेषु यत् कृष्णराजीमध्यभागवर्ति रिष्ट विमानं नवममुक्तं तद्विमानप्रस्तावादबसेयं, 'सारस्सयमाइचाणं ति सारखतादित्ययोः समुदितयोः सप्त देवशतानि परिच्छदः इत्यक्षरानुसारेणावगम्यते, एवमुत्तरत्रापि, 'अवसेसाणं'ति अव्यावाधाग्नेयरिष्ठानां, एवं नेयवं'ति पूर्वोक्तप्रश्नानुसारेण लोका|न्तिकविमानवक्तव्यताजातं नेतव्यं, "विमाणाण पइट्ठाणं'ति तत्र विमानानां प्रतिष्ठानं दर्शितमेव, विमानानां पृथ्वीबाहल्यं, तच पञ्चविंशतियोजनशतानि, उच्चत्वं तु योजनसप्तशतानि, संस्थानमेषां नानाविधमनावलिकाविष्टत्वात् , आवलिकाप्रविष्टानि हि वृत्तव्यस्रचतुरस्रभेदात् त्रिसंस्थानानि स्युः, 'बंभलोएत्ति ब्रह्मलोके या विमानानां देवानां च जीवाभिगमोक्ता वक्तव्यता सा तेषु । ज्ञेया,सा चैवं लेशतः-'लोयंतियविमाणा णं भंते ! कइवना ?, तिवन्ना, लोहिया हालिद्दा सुकिल्ला',एवं पभाए निचालोया गंधेणं इटुगंधा एवं इट्ठफासा एवं सब्बरयणामया, तेसु देवा समचउरंसा अल्लमहुगसमवण्णा पम्हलेसा । लोयंतियविमाणेसुणं भंते ।
सव्वे पाणा ४ पुढवित्ताए देवत्ताए उबवण्णपुब्बा, हंते'त्यादि लिखितमेव, केवइयं ति छान्दसत्वात् कियत्या अबाधया-अन्त| रेण लोकान्तः प्रज्ञप्तः ॥ षष्ठशते पश्चम उद्देशकः ।।
'से णं भंते ! तत्थगए'त्ति (सू. २४८) नरकावासप्राप्त एव 'आहारेज'त्ति पुद्गलानादद्यात् , 'परिणामेज'त्ति तेषामेव खलरसविभागं कुर्यात् , 'सरीरं'ति तैरेव शरीरं निष्पादयेत् , 'अत्थेगइए'त्ति यस्तस्मिन्नेव समुद्घाते म्रियते, ततः प्रतिनिवर्तते,
Ammiddminde minimings,
दीप अनुक्रम [२९१२९९]
|
अथ शतक-६ उद्देशक: ५ समाप्त:, अथ शतक-६ उद्देशक: ६ आरब्धः ...अत्र शतक-६, सूत्र-२४४ वर्तते, मूल संपादने यत् २४८ मुद्रितं तत् मुद्रण स्खलना संभाव्यते
~197