________________
आगम
(०५)
"भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१
शतक [५], वर्ग, अंतर्-शतक H, उद्देशक [७], मूलं [२१२-२१९] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति:
श्रीभग
प्रत सूत्रांक [२१२२१९]
५ शतके ८उद्देशः
लघुवृत्ती
दीप अनुक्रम [२५३२६१]
भाजनानि, उपकरणानि-लोहकटल्लकादीनि, एकेन्द्रियाणां परिग्रहोऽप्रत्याख्यानादबसेयः, 'बाहिरभंडमत्तोबगरण'त्ति उपकर| साधात् चाहानि द्वीन्द्रियाणां शरीररक्षार्थ तत्कृतगृहकादीनि अबसेयानि, 'टंक'त्ति छिमटलाः 'कट'त्ति कुटानि-शिखराणि हस्त्यादिवन्धनस्थानानि चा 'सेल'त्ति मुण्डपर्वताः 'सिहरि'त्ति शिखरिणः-शिखरवन्तो गिरयः 'पन्भार'त्ति ईपदबनता गिरिदेशाः 'लेण'त्ति उत्कीर्ण पर्वतगृहं 'उज्झर'त्ति अपझरः-पर्वततटादुदकस्यधिः पतनं 'निज्झर'त्ति निझर:-उदकस्य श्रवणं |'चिल्ल'त्ति चिकखिल्लमिश्रोदको जलस्थानविशेषः, 'पल्लण'त्ति प्रल्हादनशीलः स एव 'वप्पिण'त्ति केदारवान् तटवान् वा देशः 'अगड'त्ति कूपः 'वावि'त्ति वापी-चतुरस्रो जलाश्रयविशेषः 'पुक्खरिणित्ति पुष्करिणी-वृत्तः स एव पुष्करवान् वा 'दीहियत्ति सारण्यो 'गुंजालिय'त्ति वक्राः सारण्यः 'सर'त्ति सरांसि-स्वयंसम्भृतजलाश्रयविशेषाः 'सरपंतिय'त्ति सरस्पतयः 'सरसर'त्ति यासु सर परिपु एकस्मात् सरसोऽन्यस्मिन् अन्यस्मादन्यत्र एवं सञ्चारकपाटकेनोदकं सञ्चरति ताः सरःसरम्पयः, | विलपतयः प्रतीताः 'आराम'त्ति आरमंति येषु माधवीलतादिषु दम्पत्यादीनि ते आरामाः 'उज्जाण'त्ति उद्यानानि-पुष्पादि|मवृक्षसंकुलानि उत्सवादी बहुजनभोग्यानि, काननानि-सामान्यवृक्षसंयुक्तानि नगरासनानि बनानि-नगरविप्रकष्टानि बनखण्डाएकजातीयवृक्षसमूहात्मकाः वनराजयो-वृक्षपतयः, खातिका-उपरि विस्तीर्णा अधःसङ्कटखातरूपाः, परिखा-अध उपरि च सम| खातरूपाः 'अहालग'त्ति प्राकारोपरि आश्रयविशेषाः 'चरिय'त्ति चरिका गृहप्राकारान्तरे हस्त्यादिप्रचारमार्गः, 'दारं" द्वारं । खडकिका 'गोपुरं' नगरप्रतोली, 'पासाय'त्ति प्रासादो देवभूपानां 'सरण'त्ति शरणानि तृणमयावसरिकादीनि, आपणा-| हाः शृङ्गाटकं स्थापना व त्रिकं स्थापना । चतुष्कं स्थापना + चत्वरं स्थापना - चतुर्मुख देवकुलादि, महापथो-राजमार्गः, लोही
अत्र शतक ५ उद्देशक: । एव वर्तते, यत् मूल संपादने उद्देषक: ८ मुद्रितं तत् मुद्रणदोष: अस्ति
~1650