________________
आगम
(०५)
"भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१
शतक [३], वर्ग, अंतर्-शतक H. उद्देशक [४], मूलं [१५९] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति:
श्रीभग० लघुवृत्ती
प्रत सूत्रांक [१५९]
दीप अनुक्रम [१८७]
वमनं करोति, 'बहुली'त्ति धनीस्यात, प्रणीतसामर्थ्यात् , 'पयणुए'त्ति अघनीस्यात् 'अहाथायर'त्ति यथाबादरा आहार
५ उद्देशः पुद्गलाः 'लूह'ति रूक्षं अप्रणीतं,'णो वामेइ' अकषायितया वैक्रियायामनर्थित्वात् रूक्षभोजिन आहारादिपुद्गला उच्चारादितयैव परिणमन्ति, अन्यथा शरीरासारतानापतेरिति, 'तस्स ठाणस्स'त्ति तस्मात् स्थानात् विकुर्वणलक्षणात् प्रणीतभोजनलक्षणाद्वा ॥ तृतीयशते चतुर्थोद्देशकविवरणम् ॥
'असिचम्मपाय'ति (सू० १६०) असिः-खड्गः, चर्मपात्रं-प्रत्याकारः, असिचर्मपात्रं हस्ते यस्य स तथा, कृत्यं सहावि, तत्र कार्य गतः-प्राप्तः, सूत्रे विशेषणकर्मधारयसमासः, 'उद्धं वेहासंति ऊर्च विहायसं-आकाशं, 'वगति वृकः 'दीविय'त्ति चतुप्पदविशेषः, 'अच्छत्ति ऋक्षः 'तरच्छत्ति व्याघविशेषः 'परासर'त्ति शरभः 'अहिजंजित्तए' अभियोक्तुं-विद्यासामर्थ्यत|स्तदनुप्रवेशेन व्यापारयितुं,यच स्वस्थानुप्रवेशनेनाभियोजनं तद्विद्यादिसामोपात्तबाह्यपुद्गलान् विना न स्यादित्युच्यते-'नो बाहिरए पोग्गले अपरियाइत्त'त्ति, 'अणगारे गं'ति अनगार एवासौ, तत्वतोऽनगारखैवाश्वायनुप्रवेशेन व्याप्रियमाणत्वात् , 'माई अभिजुंजइ'त्ति कषायवानभियुके,अधिकृतवाचनायां 'माई विउब्वइत्ति दृश्यते, तत्र अभियोगोऽपि विकुर्वणा मन्तव्या, |विक्रियारूपत्वात् तस्येति, 'अण्णयरेसु'त्ति आभियोगिकदेवा अच्युतान्ताः स्युरिति अन्यतरेषु के पुचित् उत्पयन्ते अभियोगमा-17 बनायुक्तः साधुराभियोगिकदेवेषु, कश्चित्कराति विद्यालब्ध्युपजीवकोऽभियोगभावनां, यदाह-मंता जोगं काउं भईकम्मं च जे पउं। जंति । सायरसइडिहेउं अभिओगं भावणं कुणइ ॥१॥" 'इत्थी(२६)त्यादि सङ्ग्रहगाथा गतार्था ॥ तृतीयशते पश्चम उद्देशकः।।
विकुर्वणाधिकारसम्बद्ध एव पष्ठ उद्देशकः, तस्येदमादिसूत्रम्-'अणगारे गं'ति (सू०१६१) अनगार एव गृहवासत्यागात
153
अत्र शतक-३, उद्देषक: ४ समाप्त:, अथ शतक-३ उद्देशक: ५ आरब्ध: एवं समाप्त:, अथ शतक-३ उद्देशक: ६ आरब्ध:
~1340