________________
आगम
(०५)
"भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१
शतक [३], वर्ग, अंतर्-शतक H, उद्देशक [२], मूलं [१४३-१४६] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१४३१४६]
श्रीभग लघुवृत्ती
दीप अनुक्रम [१७२१७५]
एवं जातास्सर्वेऽप्यष्टौ भागाः,ऊवं तस्य मन्दगतित्वात् , तिरिय'ति तस्मिन्नेव प्रागुक्तभागाष्टरूपे तृतीयभागन्यूनगच्यूतत्रये द्विगुणिते ।। सति जाताः षोडश भागाः सख्येया योजनस्येति यो. १ ग. ११ तान् ब्रजेत् , तिर्यग्गतौ तस्य शीघ्रगतित्वात् , 'अहे संखेजे २ उद्देश: भागे गच्छइ'त्ति प्रामुक्त द्विगुणितेऽङ्के भागद्वारेण पोडशभागरूपे बद्धाङ्कतया जातानि पत्र गव्यूतानि त्रिभागरूपपष्ठगव्यूत-17 स्वैको भागच, एवं जातं त्रिभागद्यन्यूनगव्यूतपटकमानं, तन्मध्ये चमरोर्ध्वगतिसत्कप्रागुक्ततृतीयभागन्यूनगव्यूतत्रयमीलने ग.२३ गव्यूतद्वयत्तीयगव्यूतभागद्वयाधिकैतावत्प्रमाणाङ्कक्षेपे जातं योजनद्वयमित्यर्थः, अधस्तस्य शीघ्रगतित्वात् । अथ वजस्य गति-12 त्रयमानमुच्यते, तत्र यचमरस्योर्ध्वगतिमानं तद्वजस्थाधोगतिमान, त्रिभागन्युनं योजनमिति, कोऽर्थः?-अत्र भागचतुष्करूपा योज-IN नस्य त्रयो भागाश्चिन्त्यन्ते, तत्र चतुर्भागरूपौ योजनस्य द्वौ भागौ, तत एवं तृतीयचतुर्भागरूपत्रिभागेन न्यून योजनं, गव्यूतापेक्षया तु द्वे गव्यूते द्वौ विभागहती भागौ भवतः ग. २३ अंशाश्चाष्टौ जाताः, अधो मन्दगतित्वात् तस्येति, अथ तिर्यक उच्यते-I योजनस्य द्वौ त्रिभागौ इति, कोऽर्थः.१, प्रागुक्तौ चतुर्भागरूपी योजनस्य द्वौ भागौ विशेषाधिकाविति, किं , प्रागुक्तयोस्तयोरखशिष्टो यस्तृतीयश्चतुर्भागः स विभाग इत्युच्यते, ततस्तौ योजनस्य द्वौ भागौ तृतीयचतुर्थभागसत्कद्विभागाधिको क्रियेते, एवं जाता योजनदशभागाः, गण्यतापेक्षया तु गव्यतत्रयं त्रिभागहतैकभागश्च ग. ३. सत्रिभागगव्यूतत्रयमित्यर्थः, तिर्यग् शीघ्रग-1 तित्वात्तस्य । अथोर्ध्वगतिरुच्यते-प्रागुक्तोः स एव दशभागरूपः स्थाप्यते तत्रापि विशेषाधिकाविति, कोऽर्थः , पूर्वाङ्कमध्ये | । योजनापेक्षया तृतीयचतुर्भागावशिष्टद्विभागक्षेपे जातं योजनमेकमित्यर्थः, ऊर्ध्व शीघ्रतमगतित्वात्तस्य, गब्यूतापेक्षया तु पूर्वोक्ता-IGlim कमध्ये त्रिभागसत्कोद्धरितद्विभागक्षेपे जाता द्वादश भागाः, तैरप्येवमेव जातं योजनम् + तस्य, गव्यूतापेक्षया गव्यतत्रिकैश्चतुभिः |
~128~