________________
आगम
(०५)
"भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१
शतक [२], वर्ग, अंतर्-शतक H, उद्देशक [१०], मूलं [१२०] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति:
श्रीमगलघुवृत्ती
२
प्रत सूत्रांक [१२०]
दीप अनुक्रम [१४५]
लोकाकाशादिना यस्तस्य स्पर्शनादिगतो व्यवहारो यथोर्ध्वलोकाकाशेन धर्मास्तिकायस्य देशः स्पृश्यते इत्यादिस्तदर्थमिति, 'अद्धा-IN समए'त्ति अद्धा-कालस्तल्लक्षणः समय:-क्षणः अद्धासमयः, स चैक एव, बत्तमानलक्षणः, अतीतानागतयोरसच्चात् । अथालोकाकाशं प्रति प्रश्नयनाह-'पुच्छा तह चेव (स. १२१)यथा लोकप्रश्नः तथैव, निर्वचनं तेषां पप्णामपि निषेधः 'एगे अजीवदष्वदेस'त्ति अलोकाकाशस्य देशत्वं लोकालोकाकाशद्रव्यस्य भागरूपत्वात् , 'अगुरुलहुए'त्ति गुरुलघुत्वाव्यपदेश्यत्वात् , 'अणतेहिं' अनन्तः खपर्यायपरपर्यायरूपैगुणैः, अगुरुलधुखभावरित्यर्थः, 'सव्वागासे'त्ति अलोकाकाशस्य लोकाकाशसम्बद्धत्वेन अलोकाकाशं सर्वाकाशमित्युच्यते, 'अर्णतभागूणे'त्ति लोकाकाशस्यालोकाकाशापेक्षया अनन्तभागरूपत्वात तेनालोकाकाशमनन्तभागोनमित्यर्थः।। अथ धर्मास्तिकायादिप्रमाणमाह-'केमहालए'त्ति (स, १२२) लुप्तभावप्रत्ययत्वात् निर्देशस्य किं महत्वं यस्यासौ किंमहत्वः, 'लोए'त्ति लोको लोकप्रमितत्वात् , लोकमात्रो लोकप्रमाणः, 'लोयफुडे'त्ति लोकेन-लोकाकाशेन सकलस्वप्रदेशः स्पृष्टो लोक-IN स्पृष्टः,'लोयं चेय'त्ति लोकमेव च स्पृष्टा म्बप्रदेशस्तिष्ठतीति । 'अहोलोएणं'ति (म. १२३) 'सातिरेगमद्धं'ति लोकव्यापक-1 त्वाद्धर्मास्तिकायस्य सातिरेकसप्तरज्जुप्रमाणत्वाचाधोलोकस्य 'असंखेजइभार्ग'ति असल्यातयोजनप्रमाणस्य धर्मास्तिकायस्य
ऊर्ध्वाधो मेरुरुचकादि अष्टादशयोजनशतप्रमाणस्तिर्यग्लोकः, यतः-'सगरज्जू तिरियाऽटारसजोयणसय'त्ति लोकनालिबचनात् MIइति, असङ्ख्यातभागवर्तीति तस्यासावसङ्ख्येयभागं स्पृशति, देसूणमद्धं ति देशोनसप्तरज्जुप्रमाणत्या लोकस्येति,'हमा णं। | भंतेत्ति इह रत्नप्रभायां प्रथम रत्नप्रभासूत्रं घनोदधिमत्रं धनवातसूत्रं तनुवातमनं ४ अवकाशान्तरसत्रं पञ्चम, एवं प्रति पृथिवीं | पञ्च सूत्राणि स्युः, ततः सप्तानां पञ्चभिर्गुणने जातानि पञ्चत्रिंशत्पूत्राणि, द्वादशदेवलोकसत्राणि द्वादश, अवेयकमत्राणि त्रीणि,
~117