SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (चूर्णि:) .....................मूलं [१४८-१४९] / गाथा ||१२३-१२५|| ... मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४५], चूलिकासूत्र- [२] "अनुयोगद्वार" चूर्णि: प्रत श्री सूत्रांक [१४८१४९] गाथा चूणीं Me ||१२३ १२५|| त्यादि सुतं , चोदक आह-अत्याहिकारवत्तव्बयाणं बिसेसं ण बुज्झामो, आचार्य आह--अज्झयणे अत्थाहिगारो आदिपाद भावसमवरद्धो सबपदेसु ता अणुवकृति जाव समत्ती, परमाण्यादिसर्वपुद्गलद्रव्येषु मूर्तवतु, बत्तब्बता पुण पदपादसिलोगद्धसिलोगादिसु तारच निक्षेपाच टू अायणस्स देस एव सव्वहा अणुवकृति, संखेज्जादिप्रदेशस्कंध कृष्णत्वादिवर्णपरिणामवत्, उक्तः अर्थाधिकारः ॥ से किं। समोदारे' इत्यादि, (१४९-२४६) समित्ययमुपसर्गो अबतारयति अबतरण वा सम्म समस्तं वा ओतारयतित्ति समो18 तारे भणिते, सो य गामादि छव्विधो-से कितं णाम' इत्यादि सुत्तं कंठ्य जाव आयपरतदुभयसमोतारेति, जघा जीवदाभावाणं अण्णण्णजीवभावेमु चेव समोतरति, एवं धम्माधम्मागास परमाणुमादि पुग्गलदच्या आयभावे समोतरंति, बदरादिद्र | व्यस्य भावस्य वा कुण्डावतारचिंताए बदरकुंडा, परोप्परभिण्णतणतोपि आयभावे समोतिणं दब्बं जम्हा परे समोतारिज्जति | तम्हा सव्वत्थ ववहारतो परसमोदारो भण्णति, उभतावतारे गृहे स्तंभ इति, स्तंभो अन्येऽपि ये गृहावयवास्ते स्तंभस्य तेषु अवतारो परावतारे, आतभावता तु स्तंभस्य तत्र विद्यत एव, एस तदुभयावतारो, घटे ग्रीवाप्येवं, अहवा दव्यसमोतारों दुविध एव-आतसमोतारो उभयसमोतारो य, चोदको भणति-कथं परसमोदारो नत्थि, उच्यते, जति आतसमोतारबज्जितं दव्वं परे समोतरति तो सुद्धो परसमोतारो लब्भति अन्यथा नास्त्येवेत्यर्थः, चतुसहि' इत्यादि, छप्पण्णा दो पलसता माणी भण्णति, तस्स चतुसविता चतुरो पला भवति, एवं बत्तीसिताए अट्ठ पला सोलसियाए सोलस अट्ठभाइयाए बत्तीस चतुभाइयाए चतुसहि अद्धमाणीए अट्ठावीसुत्तरं पलसतं, सेसं कंयं, खेत्तकालसमोदारा उपयुज्ज कंठा वक्तव्या, ' से किं तं भावसमोदारे' इत्यादि सुत्तं कठ्यं, जाव उदइए पछविधे भावे बेति, इत्थ चोदक आह-क्रोधाचीदपिकभावानां एकभावत्वात् समान-51 दीप अनुक्रम [३१७३२१] ~ 91~
SR No.006208
Book TitleAagam 45 Anugdwaar Sutra Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages97
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy