SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (चूर्णि:) ..........................मूलं [१४७] / गाथा ||१२२...|| ......... मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४५], चूलिकासूत्र- [०२] "अनुयोगद्वार" चूर्णि: श्री प्रत सूत्रांक [१४७] गाथा ||१२२|| चूर्णी ॥८६॥ जतो स्वसमयवक्तव्यता शब्दाभिधान(मन्तरेण प्रसिद्धिः परसमयवक्तव्यता शब्दाभिधानमन्तरेण न भवति, इतरेतरापेक्ष-18 अर्थास्वाच्छायोष्णयोरिव, एवं उभयसमयवक्तव्यतास्वरूपमपीच्छति जधा ठाणगे 'एगे आता' इत्यादि, परसमयव्यवस्थिता ब्रुवतिहाधिकारः | एक एव हि भूतात्मा, भूते भूते प्रतिष्ठितः। एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ।। १ ॥ स्वसमयव्यवस्थिताः पुनःब्रुवंति समंवतारण | उबयोगादिकं सव्यजीवाण सरिसं लक्खणं अतो सब्यभिचारिपरसमयवत्तन्वया स्वरूपेण ण घडति, अग्नेः शीतत्वमुष्णत्वं उदगम्मि इयरे वा, समये इत्यर्थः, 'तिण्हं सहणयाण' इत्यादि, सर्वा स्ववक्तव्यतैव, परसमयवक्तव्यता नास्त्येव, कहं १, संतो परसमयाबि जेण जीवादिवत्थुणो जे अणिच्चादिभावपरूवणं करेंति तं ससमएवि सावयबविकष्पपरूवर्णण कत्थई इच्छतित्ति अतो पत्थि परसमयवक्तव्यतेत्यर्थः, अहवा 'अणट्ठि' त्यादि जो जस्स जीवादिवत्युणो अण्णो ण भवति तं जधा परूवेति तम्हा अणडो सर्वथा नास्त्यात्मादि, अहेतुजुत्तं जम्हा परूवेति तम्हा अचेतनोऽस्त्यात्मा अनुपलभ्यमानत्यादिति, जम्हा अभूयवं परुति | सामाकतंदुलमात्रात्मा इत्यादि, मग्गोत्ति सम्म णाणदंसणचरणा तश्विबारो वा, अण्णाणं अविरती मिच्छत्तं वा तस्स तम्मि व तेण व परूवणा उम्मग्गेत्यर्थः, जे सव्वण्णुवयणं तं सच्च सम्भूयं अविहतं अविसंदिदं अट्ठजुत्तं अणवज्ज सब्बहा दोसवज्जियं, एरिसं| वयणं धम्माभिलासिणो उबदेसो, अणुवदेसी सब्बष्णुवयणविबरीयत्तणतो शाक्योलूकादिवचनवत् जीवादितच्चे नयभेदविकल्पितस्वरूपे या प्रतिपत्तिः सा क्रिया, तस्यैव जीवादितत्त्वस्य सर्वथा देसे वा अप्रतिपत्तिः अकिरिया अक्रियावादिवचनवत्, मोहनीयभेद ॥८६॥ मिथ्यात्वोदयात् विपरीतार्थदर्शन मिच्छादसणं, हत्पूरकफलभक्षितपुरुषदृष्टिदर्शनवत्, एवं परसमयवत्तव्यता अणिट्टातिजुत्तणतणतो अणादेया, अणादेयत्तणतो परसमयबत्तव्बया खरविपाणवत नास्त्येवेत्युपलक्ष्यते, उक्ता वक्तव्यता ।। 'से किं तं अस्थाहिगारे' दीप अनुक्रम [३१५३१६] ASHOCOCCASIK ~90~
SR No.006208
Book TitleAagam 45 Anugdwaar Sutra Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages97
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy