SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१५० ] गाथा ||१२६ १३१|| दीप अनुक्रम [३२२ ३२८] श्री अनुयोग चूर्णी ॥ ८८ ॥ “अनुयोगद्वार”- चूलिकासूत्र -२ (चूर्णि:) .मूलं [१५०] / गाथा || १२६-१३१|| मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [ ४५] चूलिकासूत्र- [ ०२] "अनुयोगद्वार" चूर्णि: लक्षणत्वात् अन्योऽन्यानुवर्त्तित्वाच्च उभयावतावतारकरणं युज्जते, जं पुण भणह उदहओ भावो छव्विधे भावे समोतरहति तं ण जुज्जति, विलक्खत्तणतो अण्णोष्णणणुव्यत्तित्तणतो, आचार्याह- भावसामण्णत्तणतो समोतारो, अथवा सरीरादिउदयभावठियस्स णियमा उपसमियखयादयो भावा भवतीति ण दोसो, उक्त उपक्रमः ॥ ' से किं तं णिक्खेवे ' इत्यादि, जो सामनो सव्यज्झयणेसु स ओहोत्ति, तस्स णिक्खेबा ओहणिफण्णो भवति, अहिकतज्झयणस्स जण्णामं तस्स जो णिक्खेवो स णामणिप्फण्णो, सुत्ते उच्चारिते पयत्थादिकते जधासंभव पदाणं जो णिक्खेवो सो सुत्तालावयणिष्कण्णो । 'से किं तं ओहणिफण्णो इत्यादि सुत्तं कंठ्यं, जाव से किं तं भावअज्झपणे इत्यादि चोहसपुच्वधरस्सागमोबउत्तस्स अंतमुत्तमेतावयोगकाले अत्थोवलंभोवयोगपज्जवा जे ते समयावहारेण अणंताहिवि उस्सप्पिणीओसप्पिणीहिं गोवहिज्जेति ते अतो भणितं आगमतो भावअज्झणिं, जाणए उवउत्त इत्यर्थः, णोआगमतो भावज्झीणं वायणायरियस्स उपयोगभावो आगमो, वहकाययोगा अ णोआगमो एवं गोआगमो भवति, सेसं कंठ्यं, 'से किं तं आये' इत्यादि सुतं कंठ्यं जाव संतसारसावतेज्जस्स आपत्ति, संत श्रीघरशीदषु विद्यमानं सावतेज स्वाधीनं दानक्षपग्रहमोक्षभोगेषु, सेस कंठ्यं से किं तं खवणा ' इत्यादि, गाणादीण बड्डी इच्छिज्जति जा पुण तेसिं खवणा सा अप्पसत्था भवति, सेसे कंव्यं । ' से किं तं णामणिप्फण्णे इत्यादि (१५०-२५० ) सूत्रं कंठ्यं । जाव' जस्स सामाणितो ' गाहा (#१२६ - २५५) यस्य ययोः येषां यथा सामाणितोत्ति- अप्रविसरितः ' यो समो गाथा (*१२७-२५५) गयट्ठा 'जहं मम ' गाथा (१२८-२५६) तेण समणो भावसामादियजुत्तो भवति 'णत्थि य से ' गाहा (*१२९ - २५६) भावसामायिकयुक्तस्य अन्यः श्रमणपर्यायः ' उरगगिरि' गाहा (*१३० - २५६) सारयसलिलब्ध सुद्धहियतो परी अत्र निक्षेपस्य वर्णनं क्रियते ~92~ साधोरन्यर्याः निर्युतिथ ॥ ८८ ॥
SR No.006208
Book TitleAagam 45 Anugdwaar Sutra Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages97
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy