SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (चूर्णि:) ..................मूलं [१४१-१४६] / गाथा ||११२-१२१|| ... मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४५], चूलिकासूत्र- [०२] "अनुयोगद्वार" चूर्णि: प्रत सूत्रांक श्री [१४१ अनुयोग चूर्णी ॥८४॥ १४६] गाथा ||११२१२९|| दोण्ह य समाण समयत्ति उस्सप्पिणी ओसप्पिणी य एताण समया असंखया चेक, एते दस असंखे पक्खेवया पक्खिबिउँ पुणो रासी अनन्त | तिणि वारा बग्गितो ताहे रूवूणो कतो, एतं उक्कोसं असंखेज्जअसंखेयप्पमाणं भवति, उक्तं असंखेज्जं ॥ इदाणी अणंतयं लाप्रक्षेपाःषद् भण्णति, सीसो पुच्छति--'जहपणगं' इत्यादि सु कंठ्यं, गुरू आह-'जहन्नगं असंग्वेज्जगं' इत्यादि सुतं कंठ, अन्यः प्रकारः 'उकोसए' इत्यादि सुत्तं कंठ्य, 'तेण परं' इत्यादि सुत्तं कंट्य, सीसो पुच्छति 'उकासगं परित्तार्णतयं इत्यादि सुत्तं कंख्य, गुरू आह-'जहण्णगं परित्ते' त्यादि सुत्तं कंठ्यं, अन्य प्रकारः 'अहवा जहण्णगं परित्तार्णतयं' इत्यादि सुतं कंव्यं, 'अहवा उकोसए ' इत्यादि सुत्तं कंट्यं, तत्थ अण्णायरियाभिप्पायओ यग्गितसंवग्गितं भाणियव्यं पूर्ववत्, जहण्णगजुत्ताणतयरासी जावइतो अभव्यजीवरासीवि केवलणाणेण तत्तितो चेव दिट्ठो 'तेण' इत्यादि सुत्तं कंठयं, सीसो पुच्छति 'उकोसगजुत्ताणतग' इत्यादि सुन कंट्य, आचार्य आह-जहण्णएणं' इत्यादि मुत्तं कंट्य, अन्यः प्रकारः 'अथवा जहष्णग' इत्यादि सुत्तं कंठ्यं, एत्थ अण्णायरियाभिप्पायतो अभब्बरासिप्पमाणस्स रासिणो सकि बग्गो कज्जति, ततो उक्कोसगं जुत्ताणतं भवति, सीसो पुच्छइ'जहण्णगं अर्णताणतयं कित्नियं भवति ?' सुत्तं कंठ्य, आचार्य आह-'जहण्णएण' इत्यादि सुत्नं कंघ, अन्य प्रकारः, 'अहवा उकोसए' इत्यादि सुत्तं कंट्वं, 'तेण परं' इत्यादि सुतं कंठप, उकोसयमणताणतयं नास्त्येव इत्यर्थः, अने य आयरिया भणति-जहण्णगं अर्णताणतग तिणि वारा वग्गिय ताधे इमे अणंतपक्खेवा पक्खित्ता, तंजधा-'सिद्धा १णियोयजीचा २ वणरसति ३ काल ४ पोग्गला 1५ चेव । सबमलोगागासं ६ छप्पेते णतपक्खेवा ॥१॥ सब्बे सिद्धा सम्वे सुहमबायरा णियोयजीवा परित्तणंता सब्बवणस्स- ॥८४।। तिकाइया सब्बो तीतानागतवट्टमाणकालसमयरासी सब्बपोग्गलदवाण परमाणुरासी सब्वागासपदेसरासी, एते पक्विविऊण दीप अनुक्रम [२९२३१४]] ~88~
SR No.006208
Book TitleAagam 45 Anugdwaar Sutra Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages97
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy