SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (चूर्णि:) .....................मूलं [१४१-१४६] / गाथा ||११२-१२१|| ... मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४५], चूलिकासूत्र- [०२] "अनुयोगद्वार" चूर्णि: प्रत सूत्रांक [१४१ १४६] गाथा ||११२ १२१|| MIअहवा जहचग' इत्यादि मुत्तं कंट्य, अने पुण आयरिया उकोसर्ग असंखेज्जअसंखेजग इमेन प्रकारेण पनवेति-जहण्णगअसंखेज्जा-- अनन्त सखेज्जगरासिस्स बग्गो कज्जति, तस्स वग्गरासिस्स पुणो बग्गो कज्जति, तस्स बग्गस्स पुणो वग्गो कज्जति, एवं तिण्णि स्वरूपम् वारा वग्गिय संबग्गिते इमे दस असंखयपक्खेवया पक्खिप्पिज्जति 'लोगागासपदेसा १ धम्मा २ धम्मे ३ गजीवदेसा ४ य । | दवहिया णियोया ५ पत्तेया चेव बोध्धन्वा ६ ॥ १ ॥ ठितिबंधज्झवसाणा ७ अणुमागा ८ योगच्छेद पलिभागा ९ | दोण्हनि समाण समया १० असंखये खेवया दस तु ॥२॥' सबलोगागासप्पदेसा एवं धम्मस्थिकायप्पदंसा अधम्मस्थिकायप्पदेसा एमजीवप्प| देसा दबट्ठिया णियोयति मुहुमवायरअणंतवणस्सतिस्स शरीरा इत्यर्थः, पुढवि जाव चेदिया सय्ये पोयसरीरिणो गहिया, | ठितिबंधझवसाणा हि णाणावरणादियस्स संपरायकम्मस्स ठितिबंधविसेसा जेहिं अज्ञवसाणट्ठाणेहि भवति ते ठितिबंधझवसाणा, हाते य असंखा, कथं ', उच्यते, णाणावरणदसणावरणमोहआयुअंतरायस्स जहण्णय अंतमतं ठिती, सा एगसमयुत्तरखुडीए ताप 81 गता जाव मोहणिज्जस्स सत्तरि सागरोषमकोडीका डीओ सत्त य वाससहस्सत्ति, एते सध्ये ठितिविसेसा तेहि अज्झवसायट्ठाण विसेसेहितो गिफण्णति अतो ते असंसेज्जा मणिता, अणुभागत्ति णाणावरणादिकम्मणो जो जस्स विपाको सो अणुभागो, सो हाय सन्चजहण्णठाणातो जान सकोसमणुभावा, एते अणुभागविसेसे सव्ये अज्झवसाणपिसेसेहितो भवंति, ते अज्झवसाणIXठाणा असंखेज्जलोगागासपदेसमेता अग्रभागठाणावि तत्तिया चव, 'जोगछदपलिभागा' अस्य व्याख्या-जोगोत्ति जो मण 1८३॥ कावतिकायपयोगो तेसिं मणादियाण अप्पप्पणो जहण्णठाणम्ती जोगविससप्पहाणुत्तरखुडीए जाव उकासा मणवतिकायजोगाति, एते एगुत्तरवटिया जोगविसेसटाणा छेदप्पलिभागा भपति, ते मणादिया छेदपलिभागा पत्तेयं पिंडिया वा असंखेज्जा इत्यर्थः, दीप अनुक्रम [२९२३१४]] ACHAR ~87~
SR No.006208
Book TitleAagam 45 Anugdwaar Sutra Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages97
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy