SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (चूर्णि:) ...............मूलं [१४१-१४६] / गाथा ||११२-१२१|| मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४५], चूलिकासूत्र- [०२] "अनुयोगद्वार" चूर्णि: प्रत सूत्रांक [१४१ अनुयोग चूर्णी १४६] गाथा ॥७३॥ ||११२ १२९|| | अवहीरति तहेव से जातो सेढीतो तहेव, विसेसो तासिणं सेढीणं विष्कमसूयी, किं वक्तव्यमिति वाक्यशेषः, किं कारण, पंचिंदिय- वैमानिक अतिरियोरालियसिद्धत्तणतो, जम्हा महादंडए पंचिंदियणसएहितो असंखेज्जगुणहीणा वाणमतरा पढिज्जति, एवं विष्कंभस्यीवि | का संख्या | तेहितो असंखेज्जगुणहीणा चेव भणियब्वा, इदाणि पलिभागो-संखेज्जजोयणसतवम्गपलिभागो पदरस्स, जे भणिय-संखेज्ज जोयणसतवग्गमेत्ते पलिभागे एकेके वाणमंतरे ठवेज्जति पतरं पूरिज्जति, तंमतपलिभागण चेव अवहारतिवि । 'जोतिसियाण| मित्यादि,जोतिसियाणं वेउब्बिया बद्धेल्लया असंखेज्जा असंखेज्जाहिं उस्सप्पिणिओसप्पिणीहि अवहीरंति कालतो खेत्ततो असंखेज्जातो सेढीओ पयरस्स असंखेज्जतिभागोत्ति, तहेव विसेसियाणं सेढीणं विष्कंभसूयी किं वक्तव्येति वाक्यशेषः, किं व्यानः (चातः) श्रूयते जम्हा वाणमन्तरेहिं जोतिसिया संखेज्जगुणा पढिज्जंति तम्हा विक्खंभस्यीवि तेसिं तेहितो संखेज्जगुणा चेव भण्णति, णवरं पलिभागे विसेसो जहा ये छप्पण्णंगुलसते वग्गपलिभागो परस्स, एवतिए पलिभाए ठवेज्जमाणो एकेक्को जोतिहै। सितो सव्वेहि सन्चं पतरं पूरिज्जति तहेव सोहिज्जतिवि, जोतिसियाणं वाणमंतरहितो संखेज्जगुणहीणो पलिभागो संखेज्जगुण भहिया सूयी, 'वेमाणिय ' इत्यादि, बेमाणियाण चद्धिल्या असंखेज्जा कालतो तहेव खेत्ततो असंखेज्जाओ सेढीओ, ताओ णं| द्रा सेढीतो पतरस्स असंखेज्जतिभागो, तासि णं सेढीणं विक्खंभसूयी भवति अंगुलवितियवग्गमूलं ततियवग्गमूलपडप्पण्णं, अहवर्ण ॥७३॥ | अंगुलततियवग्गमूलघणमेत्तातो सेढीतो, तहेब अंगुलविक्खंभखेतवत्तिणो सेढिरासिस्स पढमवग्गमूलं वितियततियचउत्थ जाब | असंखेज्जाईति, तेसिपि चितियं वग्गमूलं ततियवग्गमूल सेढिप्पदेसरासिणो गुणिते जं होति तत्तियाओ सेढीओ विक्वंभसूयी । द्र भवति, ततियस्स वा वग्गमूलस्स जो घणो एवइयातो वा सेढीओ विक्खंभसूयी, णिदरिसणं तहेव बेछप्पण्णसतमंगुलितस्स पढ-14 64G दीप अनुक्रम [२९२३१४] ~77~
SR No.006208
Book TitleAagam 45 Anugdwaar Sutra Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages97
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy