SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ आगम (४५) “अनुयोगद्वार- चूलिकासूत्र-२ (चूर्णि:) ..मूलं [१४१-१४६] / गाथा ||११२-१२१|| प्रत सूत्रांक [१४१ १४६] गाथा ||११२१२१|| पंचमी बत्तीसं छठ्ठी चउसडिं, एतेसिं पंचमछट्ठाण वग्गाणं छेदणया मेलिया छण्णउति भवंति, कहं पुण ताणि ?, जहा जो बग्गो क्रियादिअनुयोग दाजेण चम्गेण गुणिज्जति तेर्सि दोहवि तत्थ छेदणया लम्भति, जहा वितियवग्मो पढमेण गुणितो छिज्जमाणो छ छेदणए देति, II चूर्णी VIवितिएण ततितो गुणितो पारस, तइएण चउत्थो गुणिओ चउवीस, चतुत्थएण पंचमो गुणितो अडयालीस छेदणते देति, एवं पंचमएणवि छट्ठी गुणितो छण्णउति छेदणते देतित्ति एस पच्चयो, अहवा रूवं ठवेऊण ते छण्णउति वारे दुगुणा दुगुणं कीरति,। सकतं समाण जति पुवमणियं पमाणं पावेति तो छिज्जमाणपि ते चेव य छयणए दाहित्ति पच्चतो, एतं जहण्णपदमभिहितं । उको सपदमिदाणि, तत्थ इमं सुत्त 'उकोसपदे असंखेज्जाहिं उस्सप्पिणिओसप्पिणीहि अवहीरंति कालतो खेचतो रूबपक्खित्तेहि मणुस्सेहिं सेढीए अबहीरति, किं भणिय होति', उकोसपदे जे मणूसा भवति तेसु एकमि मणूसरुबे पक्खिने समाणे तेहिं मणूसेहिं सेढीए अवहीरति, तीसे सेढीए कालखेत्तेहिं अचहारो मग्गिज्जति, कालओ जाव असंखज्जाहिं उस्सप्पिणिओसप्पिणीहि । खेत्ततो अंगुलपढमवग्गमूलं सतियवग्गमूलपडप्पाडित, किं भणितं होति ? तीसे सेढीए अंगुलायते खंडि जो पदेसरासी तस्स। दाजं पढ़म बग्गमूलं तं ततियषग्गमूलपदेसरासिणा पटुप्पातिज्जति, पडुप्पाडिते जो रासी भवति एचतिएहि खंडेहिं सा सेढी16 | अबहीरमाणा २ जाव णिवाइ ताव मणुस्सावि अवहीरमाणा निट्ठति, आह-कहमेका सेढी एहमेचेहि खंडेहिं अबहीरमाणी अस-1 खेज्जाहि उस्सप्पिणिओसप्पिणीहि अवहीरति ?, आयरिय आह-खेता अइसुहुमत्तणतो, सुने य मणित-'सुहुमो य होति कालो18M IDI|| ७२ ॥ | तत्तो सुहमयरयं भवति खेत्तं । अंगुलसेढीमेने उस्सप्पिणीओ असंखेज्जा॥शविउब्बिया बद्धिल्या समए २ अबहीरमाणा संखेन्जेणं | कालणं अवहीरति, पाठसिद्धं 'आहारगाणं जहोधियाई, 'वाणमंतर'इत्यादि वाणमंतरचेउव्विया असंखेज्जा २ उस्सप्पिणिओसप्पिणीहि | दीप अनुक्रम [२९२३१४]] ~76~
SR No.006208
Book TitleAagam 45 Anugdwaar Sutra Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages97
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy