SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत DEE सूत्रांक [१४१ १४६] गाथा ||११२ १२१|| दीप अनुक्रम [२९२ ३१४] श्री अनुयोग चूर्णां ॥ ६४ ॥ “अनुयोगद्वार”- चूलिकासूत्र -२ (चूर्णि:) . मूलं [१४१- १४६] / गाथा ||११२-१२१ || मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [ ४५] चूलिकासूत्र- [ ०२] "अनुयोगद्वार" चूर्णि: जानि. विरज्जुविच्छिष्णा सेसंतेसु अंगुलसहस्सभागविच्छिष्णाई देसुण अधुट्ठरज्जुस्सिताई घेतुं उत्तरपासे विवरीयाई संघाइज्जति, एवं 5 आहारतैजकरहिं किं जाये?, हेट्टे लोग देसूणचतुरज्जु विच्छिष्णं सातिरित्तसत्तरज्जुस्सितं जातं देभ्रूण सत्तरज्जुवाहछं, उवरिल्लमद्वेपि अंगुलसहस्सकार्मदोभागाहियतिरज्जु विच्छिण्णं देवणसत्तरज्जूसितं पंचरज्जुबाहलं, एवं घेत्तुं हेल्लिअद्धस्स उत्तरे पासे संघाइज्जइ, एवं किं जायं, सातिरेगसत्तरज्जुविच्छिष्णं घणं जातं, तं जं तं उवरि सतरज्जुअमहियं तं घेतु उत्तरे पासे उड़ायत संघातिज्जति, एवं एस लोको सत्तरज्जुघणो, जओ ऊणातिरितं जाणिऊण ततो बुद्धीए संघाइज्जा, जत्थ जत्थ सेडिग्गहणं तत्थ तत्थ एताए सत्तरज्जुआयताए अवगंतव्वं, पतरत्तेवि एतस्स चैव सत्तरज्जुस्सिअस्स, एवमणेण खेत्तप्पमाणेण सरीरीणं एकमेकेणं सरीरप्पमाणेणं वेडब्बियाई बल्लगाई असंखेज्जसदीप्पदेसरासिष्यमाणमेत्ताई, मोक्काई जधोरालियाई । 'केवइयाई भंते! आहार' इत्यादि, आहारयाई बद्धाई सिय अस्थि सिय पत्थि, किं कारणं १, तस्स अंतरं, जहणेणं एकं समयं उकोसेणं छम्मासा, तेण ण होंतिथि कयाई, जइ होंति जहणणं एकं च दोऽचि तिष्णि व उकोसेणं सहस्सपुत्ता, दोहितो आढचं पुडुत्तमण्णा जाव णव, मुकाई जधोरालियमुकाई । 'केवइया णं भंते! तेयासरीरा पण्णत्ता ' इत्यादि, तेयावद्वाणं अनंताई उस्सप्पिणीहिं २ कालपरिसंखाणं खेचतो अनंता लोगा दव्वतो सिद्धेहि अणतगुणा सब्वजीवाणंतभागूणा, किं कारणमणताई ! तस्सामीण मणन्तत्तणतो, तो आह-ओरालियापि सामिणो अणंता, आयरिय आह-ओरालिय सरीरमणंताणं एगं भवति, साधारणतणतो, तेयाकम्माई पुण पत्तेयं सव्वसरीरीणं, तेण तेयाकम्माई पच्च पत्ते चैव सव्वसरीरिणो, ताई च संसारीणंति काउं संसारी सिद्धेहिंतो अनंतगुणा होंति, सब्बजीव अनंतभागूणा, के पुण ते?, ते पुण संसारी सिद्धेहिं ऊणा, सिद्धा सव्वजीवाणं अनंतभागे, तेण तेण ऊणा अनंतभागूणा भवंति मुकाई अनंताई ~68~ ॥ ६४ ॥
SR No.006208
Book TitleAagam 45 Anugdwaar Sutra Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages97
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy