SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (चूर्णि:) .....................मूलं [१४१-१४६] / गाथा ||११२-१२१|| ... मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४५], चूलिकासूत्र- [२] "अनुयोगद्वार" चूर्णि: प्रत सूत्रांक [१४१ १४६] गाथा | बैंक्रिय श्रेणिप्रतरघनाः NACANCP ||११२ १२१|| परिणामेण परिणमंति ताव ताई पत्तेय तस्सरीराई भण्णति, एवमेकेकस्स ओरालियसरीरस्स अर्णतभेदभिण्णचणतो अणंताई अनुयोग ओरालियसरीराई भवंति, तत्थ जाई दबाई तमोरालियसरीरप्पयोगं मुइति तातिं मोनु सेसाई ओरालियसरीरत्तणतोवचरिज्जति, | कह ?, आयरिय आह-लवणादिवत्, यथा लवणस्य तुलाढककुडवादिष्यपि लवणोपचारः यावदेकशर्करायामपि तथैव लवणाख्या | ॥६३ ॥ विद्यते, केवलं संख्याविशेषः, एवमिहापि प्राण्यंगेकदेशेऽपि प्राण्यंगोपचारः लवणकुडवादिवत, एवमतान्यौदारिकादीनि, आइकहं पुनस्तान्यनंतलोकप्रदेशप्रमाणान्यकस्मिन्नेव लोकबगाहत इति, अत्रोच्यते, यथैकप्रदीपार्थिध्यप्येकभवनावभासिन्यामन्यपामप्यत्तिबहूना प्रदीपानामचिषस्तथैवानुविशंति अन्योन्याविरोधादेवमौदारिकान्यपीति, एवं सर्वशरीरेवप्यायोज्यमिति, अत्राह-किमुत्क्रमेण कालादिभिरुपसंख्यानं क्रियते?, कस्माद् द्रव्यादिभिरेव न क्रियते?, अत्रोच्यते, कालान्तरावस्थायित्वेन पुद्गलानां शरीरोवचयाकृतिमन्चात्कालो गरीयान् तस्माद् तदादिभिरुपसंख्यानमिति, ओरालियाई समत्ताई दुविधाई अपि कहेत्ता ओहियओरालियाई, एवं सबेसिपि एगिदियाण माणितब्बाई, कि कारणं?, ओहियओरालियाईपि ते चव पट्टच्च बुच्चंति । 'केवड़या णं भंते ! घेउब्बिया' इत्यादि, वेउब्विया बबेल्लया असंखज्जा असंखेज्जाहिं उम्सप्पिणी नहेब खेचतो असंखज्जाओ सेढीतो, आह-का पुण एसा सेढी, लोकातो णिप्फज्जति, लोगो पुण चोइसरज्जुस्सितो हिट्ठादेसूणसत्तरज्जुबिच्छिण्णो मज्शे रज्जुविच्छिण्णो एवं भलोगे पंच उपरिलागते एगरज्जुविच्छिण्णो, रज्जू पुण सयंभुरमणसमुद्दपुरथिमपच्चत्थिमवेइयंता, एस लोगो बुद्धिपरिच्छेतेण संबड्डेउँ पणो कीरह, कई पुण, पालियाए दाहिणिल्लमहोलोगखडं हेडा देसूणतिरज्जुविच्छिणं उपरिरज्जुअसंखभागविच्छिण्णं | दि अतिरित्तसत्तरज्जुस्सयं, एवं घेत्तुं ओमत्थियं उत्तरे पासे संघाइज्जति, उङ्कलोगे दो दाहिणिल्लाई खंडाई भलोयबहुमज्झदेसभागे 2 - दीप अनुक्रम [२९२ R६३॥ ३१४] ~67~
SR No.006208
Book TitleAagam 45 Anugdwaar Sutra Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages97
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy