SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (चूर्णि:) .....................मूलं [१४१-१४६] / गाथा ||११२-१२१|| ... मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४५], चूलिकासूत्र- [०२] "अनुयोगद्वार" चूर्णि: श्री प्रत सूत्रांक [१४११४६] गाथा ||११२१२९|| असंखज्जा भाणियव्या, वणस्सइ बादरा मुहुमा णियोतीया अणंता सिद्धा माणियव्वा, 'अजीवब्बा णं भंते' इत्यादि कंख्य शरीराणि द जाव धम्मत्थिकाय, इत्यादि, कंठ, जाब धम्मत्थिकाए इत्येतत्, पर आह-किमेगं धम्मदब्बति धम्मस्थिकाएण उवचरियं , उच्यते | प्रणयाभिपायतो, गेगमो संगहितो संगहं पविट्ठो असंगहो बबहारं अतो संगहणयाभिप्पारण 'एग णिच्चं णिरवयय' गाहा, धम्मत्थि४ कातेत्यनेन सव्वमेवावयवि दवं एगवयणेण निद्दिव, विवहारणतामिप्पायतो धम्मत्यिकायस्स देशे इत्येतत, दुभागतिभागादिया बुद्धिभेदतो गहिया, जम्हा दुभागादीहिं धम्मदेशेहिं दबा गतिमावादिट्ठा तम्हा धम्मस्स देसो दवं भाणितव्वं, ण दोसो, दीणा-18 रदुगभागादिदिद्रुतसामस्थतो य एतं भावेतब्ब, रिजुसुतणयाभिप्पायतो धम्मस्थिकायस्स पदेसा इत्येतव, विकप्पिज्जमाणवयविदब्बस्स णिन्भिज्जसरूवोपदेसो दवाण अप्पणो समत्थत्तणेण गतिमादिपज्जयप्पदाणतोव्य तएव दव्यत्तणमिच्छति, एवमधम्मत्थिकायाकासेऽवि माणितव्या, अण्णं चात्र अवयवावयवीणं अण्णण्णभावो दंसितो भवतीत्यर्थः, ' अद्धा' इति कालाभिधाणं तस्स समयो अद्धासमयो, सो य णिच्छयतो एग एव बमाणो, तस्स य एगत्तणतो कायता नत्थि, अतो तस्स देसपदेसभावकप्प-14 णावि णत्थि, 'से किं तं रूवियजीव' इत्यादि, तत्थ पुग्गलादीण बहुवयणणिद्देसो कम्हा ?, पोग्गलस्थिकाए अणंता खंघदवा || खंधदेसाणं व संखयासंखेयाणतसम्भावतो बहुवयणणिद्देसे कतो, जेर्सि खंधत्तपरिणयाणमेव बुद्धीए गिरवयवकप्पणा कप्पिज्जति ते पदेसा माणितब्या, जे पुण खंधत्तेण अबद्धा प्रत्येकभावठिता ते परमाणू पोग्गलेत्ति भणिता, सेसं कंठ्यं ।। 'कति णं भंते सरीरा इत्यादि (१४२-१९५) 'ओरालितो' इत्यादि, शीर्यत इति शरीरं, तत्थ ताव उदार ओरालं ओरालिय या ओरालियं, तित्थकरगणधरशरीराई पडुच्च उदारं बुच्चति, न ततो उदारतरमण्णमस्थिति का उदारं, उदारं णाम प्रधान, ओरालं णाम विस्तरालं दीप अनुक्रम [२९२३१४] 43 अत्र शरीरस्य औदारिक-आदि भेदानाम वर्णनं ~64~
SR No.006208
Book TitleAagam 45 Anugdwaar Sutra Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages97
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy