SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार - चूलिकासूत्र-२ (चूर्णि:) ....................मूलं [१३८-१४०] / गाथा ||१०३-११२|| ... मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४५], चूलिकासूत्र- [०२] "अनुयोगद्वार" चूर्णि: प्रत सूत्रांक [१३८ च्याणि. १४०] गाथा ||१०३ ११२|| इत्यादि, जोगेण कम्मपोग्गलाण गहियाणं णाणावरणादिसरूवेण च परिणामियाण जे अवस्थाण सा ठिती, तहावि आउकम्मपो अजीवअनुयोग ग्गलाणुभवणं जीवणमितिकाउं आउकम्मुदयातो जा ठिती सा इह अधिकता इति, 'अप्पज्जत्ता णेरह ' त्यादि, णारगा करणप- द्रव्य चूणों दज्जत्तीए अप्पज्जत्ता भाणियब्बा, ते य अंतमहत्तं भवंति, लद्धिं पडुच्च णियमा ते पज्जत्ता एव, अपज्जत्तकालो अंतमुहुर्त, तंत्र ॥ ५९॥ सब्याऊतो अवणीय, सेसहिती जा सा पज्जत्नकालो सम्बो भाणेयब्बा, सब्बे णारगदेवा करणपज्जाए अपज्जत्ता भाणियब्बा, IN जम्हा लाई पदुच्च नियमा पज्जत्ता, एवं गन्मवक्कतियपाँचदियतिरियमणुया य जे असंखेज्जवासाउआ तेऽपि करणपज्ज| सीए अपज्जत्ता दहग्वा, सेसा जे तिरियमणुया ते लद्धि पडच्च पज्जता अपज्जत्ता य भाणियब्बा, शेप माणुम्माणमंत्र स्फुट, तस्मादेवानुसरणीयमिति, से कितं खेत्तपलिओवमे त्यादि, वबहारिय खेत्तपलिओवमं कठ्यं, से किंतं सुहुमखेत्तपलिओवमे'त्यादि, एतंपि खेत्तसरुवेण कंठ बनवं, जावइतेहिं वालग्गेहिं अफण्या वा अप्फुण्णावा, अप्फुण्णति व्याप्ता आक्रान्ता इत्यर्थः, इयरे। अणप्फुण्णा, जोयणप्पमाणे बट्टे खेचे सब्बे पदेसा घेत्तव्या, एवं परुबिते तत्थ चोदए पण्ण इत्यादि, कहं ?, जाव एगस्स भवेत परिमाणं' पुनरपि चोदक आह-जति जोयणप्यमाणे खेत्तपल्ले सन्वागासपदेसम्महणं, तप्पदेसाण य सहाणे समयावहारेण खचप-II लितोवमाणतो किं मुहमखत्तपलितोवमम्स वालग्गेहि णिरत्वयं परूवणा कता ?, आचार्य आह--युरी दिडिवाते खेलपलितोवमसा-Ix गरोवमेहिं दबप्पमाणमाणिज्जानि, किंच-जे पालखंडेहिं पदेसा अप्फुण्णा अणफणा वा तेहिवि पत्तेयं दब्बप्पमाणमाणिज्जइचि दि। ५९ ॥ अता वालग्गपरूवणा कता, ण दोसो, 'कतिविहा ण भंते ! दब्बा पण्णत्ता' इत्यादि । १४१-१९३) रइया भवणवासी: चाणमंतर पुढविआउतेउवाउ पनेयं विगलतियं असणि सणि पंचिंदिया सह समुच्छिमेहि मणुया जोतिसिया बेमाणिया एते सम्बे दीप अनुक्रम [२७४ २९२] द्रव्यस्य जीव-अजीवादि भेदा: प्रदर्शयते ~63~
SR No.006208
Book TitleAagam 45 Anugdwaar Sutra Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages97
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy