SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ आगम (४५) सूत्रांक [१४१ १४६] sonal ||११२ १२१|| अनुक्रम [२९२ ३१४] श्री अनुयोग चूण ।। ६१ ।। “अनुयोगद्वार”- चूलिकासूत्र -२ (चूर्णि:) .मूलं [१४१-१४६] / गाथा ||११२-१२१|| मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [ ४५] चूलिकासूत्र- [ ०२] "अनुयोगद्वार" चूर्णि: विशालति वा जं भणितं होति, कहं ?, सातिरेगजोयणसहस्समवद्वियप्यमाणमोरालियं अण्णमेहहमेत्तं णस्थि, वेउब्वियं होज्ज लक्खमहियं, अवद्वियं पंचधणुसतं, इमं पुण अवद्वियप्यमाणं अतिरेगजेोयणसहस्तं वणस्पत्यादीनामिति, ओरालं नाम स्वल्पपदेशोपचितत्वात् भिण्डवत्, ओरालियं नाम मांसास्थिस्नाय्वाद्यवयवबद्धत्वाद, वैक्रियं विविधा विशिष्टा वा क्रिया विक्रिया विक्रियायां भवं वैक्रियं विविधं विशिष्टं वा कुर्वन् तदिति वैकुर्विक, आहियते इत्याहारकं गृह्यत इत्यर्थः, कार्यपरिसमाप्तेश्च पुनर्मुच्यते याचितोषकरणवत्, तानि च कार्याप्यमूनि पाणिदयरिद्धिसंदरिसणत्थमत्थाचगहणहेतुं वा संसयवोच्छेयत्थं गमणं जिणपादमूलमि ॥ १ ॥ त्यक्तव्यान्येतानि तेजोभावस्तेजर्स सव्वस्स उण्हसिद्ध रसादिआहारपागजणणं वा । तेयगलद्धिनिमित्तं व तेयगं होति णायव्वं ॥ | १ || कर्म्मणो विकारः कार्म्मणं, अत्राह किं पुनरयमौदारिकादिः क्रमः १ अत्रोच्यते परं २ प्रदेशसूक्ष्मत्वात् | परं परं प्रदेशबाहुल्यात् परं परं प्रमाणोपलब्धित्वात् प्रधित एवौदारिकादिक्रमः, 'केवइयाणं भंते! ओरालियसरीरा पण्णत्ता' इत्यादि, ताणि य सरीराणि जीवाणं बद्धमुक्काई दव्यखेत्तकालभावीह साहिज्जति, द्रव्ये परिमाणं वक्ष्यत्य भन्यादिभिः क्षेत्रेण श्रेणिप्रतरादिना कालेनावलिकादिना, भावो द्रव्यान्तर्गतत्वात् न सूत्रेणोक्तः, सामान्यलक्षणत्वाद्वर्णादीनां अन्यत्र चोक्तत्वात्, 'ओरालिया बद्धा य मुक्केल्लया' य, बर्द्ध-गृहीतमुपात्तमित्यनर्थान्तरं, मुक्तं त्यक्तं क्षिप्तं उज्झितं निरस्तमित्यनर्थंीतरं, 'तत्थ णं जे ते बल्ला' इत्यादि सूत्रम्, इदानीमर्थः, ण संखेज्जा असंखज्जा, ण तीरंति संखातुं गणितुं जहा एत्तिया काम कोडिप्पिभिति ततोवि कालादीहिं साहिज्जति, कालतो वा ते समए २ एकैकं सरीरमवहीरमाणमसंखेज्जाहिं उस्सप्पिणिओसप्पिण्णीहिं अवहीरतित्ति जं भणितं, असंखेज्जाण उस्सप्पिणिओसप्पिणीण जावइया समया एवइया ओरालियसरीरा बद्वेल्लया, खेततो परिसंखाणं असंखेज्जा ~65~ औदारिक भेदाः ।। ६१ ।।
SR No.006208
Book TitleAagam 45 Anugdwaar Sutra Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages97
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy