SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१३१ १३४] गाथा ||८३ ९९|| दीप अनुक्रम [२३५ २६९] श्री अनुयोग चूण ॥ ५५ ॥ "अनुयोगद्वार"- चूलिकासूत्र - २ (चूर्णि :) . मूलं [१३१-१३४] / गाथा || ८३-१९ || मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [ ४५], चूलिकासूत्र [०२] "अनुयोगद्वार" चूर्णि: 4 4 , णेयं जाब महातमाए भवधारणिज्जं पंचधणुसया उत्तरखेउब्वियं धणुसहस्सं, एवं उक्कोर्स, जहणं पुण सब्धे भवधारणिज्जं अंगुल असंखभागो, उत्तरवेउच्चिए अंगुलस्स संखेज्जइभागो, भवणवई दसविहा इमे असुराणागकुमारा ( सुवण्णा) विज्जू अग्गी य दीव दही य दिसवायथणियाणामा भवणवई दसवा देवा ।। १ ।।' तेसि देवाणं सरीरोगाहणा भवधारणा उत्तरा य तत्थ असुरकुमाराणं भवधारणा जहण्णा अंगुल असंखभागी उकोसो सत्त रयणी, उत्तरवेउब्बिया जहण्णा अंगुलस्स असंखेज्जतिभागो उक्कोसा जोयलक्खं एवं णागादियाणवि णवणं, णवरं उत्तरवेउब्विया उक्कोसा जोयणसहस्सं गतं उस्सेहंगुलं । इयाणि पमाणंगुलं एगस्स णं इत्यादि, अण्णोष्णकालुष्पण्णाणचि चक्कीणं कागणिरयणस्स अद्वितेगप्पमाणदंसणसणतो एगमेगग्गहणं, सुब्बभप्यमाणं इमं चत्तारि मधुरतिणफला एगो सेतसरिसवो, ते सोलससरिसवा धनमासफलं एगं, दो धन्नमासफला एगा गुंजा, पंच गुंजातो एगो सोलसकम्ममासगो सुवण्णो, असोदण्णियं काकणीरयणं, एतं सुवण्णप्रमाणं जं भरहकाले मधुरतिणफलादिपमाणं ततो आणतव्यं, जतो सव्वचक्कत्रीणं काकणीरयणं एगप्पमाणंति, अस्सिति वा कोडिति वा एगड्डा, तस्स विक्खंभोति वित्थारो तस्स त समचतुरंसभावनणतो सच्चकोटीणायामविक्खभभावत्तणतो विक्खंभो चैव भणितो ण दोसो, तं च उस्सेहंगुलं वीरस्स अर्द्धगुलंति, कहं १, उच्यते, जतो वीरो आदेसंतरतो आयंगुलेण चुलसीतिमंगुलुविद्धो, उस्सेहतो पुण सत्तसगुसतं भवति, अतो दो उस्सेहंगुला वीरस्स आतंगुलं, एवं वीरस्स आयंगुलातो अर्द्ध उस्सेहंगुलं दिई, जर्सि पुण वीरो आरंगुलेण अङ्गुत्तरमंगुलसतं तेसिं वीरस्स आयंगुले एगं उस्सेहंगुलं उस्सेईगुलस्स य पंच णवभागा भवति, जेसिं पुण बीरो आयंगुलेण वीसुत्तर ~ 59~ काकिणी मानं वीरां -गुलं च ।।। ५५ ।।
SR No.006208
Book TitleAagam 45 Anugdwaar Sutra Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages97
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy