SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१३१ १३४] गाथा ||८३ ९९|| दीप अनुक्रम [२३५ २६९] श्री अनुयोग चूण ॥ ५४ ॥ "अनुयोगद्वार"- चूलिकासूत्र - २ (चूर्णि :) . मूलं [१३१-१३४] / गाथा || ८३-१९ || मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [ ४५], चूलिकासूत्र [०२] "अनुयोगद्वार" चूर्णि: बिसञेसु गिल्ली भण्णति, उचरिं कूडागारछादिया सिबिया, दीहो जंपाणविसेसो पुरिसस्स स्वप्रमांणावगासदाणतणओ संदमार्णि, लोहेति कवेली, लोहकडाहोनि लोहकडिलं, एते आयंगुलेणं मविज्जति, किं च--अज्जकालियाई च जोयणाई तं तिविद्धं प्रतिमादि, पदेशतो अप्पबहुत्त से कंठ्यं गतं आयंगुलं । इदाणि उस्सेहेगुलं, तं अणेगविहंति भणतो णणु विरोधो, आचार्याह--नो भणामो उस्सेहंगुलमणेगविधं, किंतु उस्सेहंगुलस्स कारणं अणेगविधं पण्णचं, जतो भण्णति 'परमाणु' गाथा (९९--१६०) से ठप्पेति स्वरूपख्यापने न स्थापनीयः, छेदो दुधाकरणं, भेदो अगधा फुटणं, सूक्ष्मत्वात् न तत्र शस्त्रं क्रमते, पुक्खलसंव्यगस्स इमा परूवणा 'वमाणसामिणो गिब्वाणकालातो तिसट्ठीए वाससहस्सेसु ओसप्पिणीए पंचमछट्टारगेसु ओसप्पिणीए व एकवीसाए बाससहस्सेसु बीतिकंतेसु एए पंच महामेहा भविस्संति, तंजहा- पुक्खलसंबट्टए उदगरसे वितिए खीरोदे ततिए घतोदे चउत्थे अमीतोदे पंचमे रसोदे, तत्थ पोक्खलसंवट्टइए इमस्स भरहखेत्तस्स असुभाणुभावं पुक्खलति संबद्धेति-निनाशयतित्ति पुष्कलसंव भवति, पुष्कलं वा-सम्बं भरहखेतं संवट्टेत्ता वरिसतिति पुष्कलसंबद्धते, उदउल्लेति-उदगेन उच्छे न भवति, तथा ग यावि केणइ घातिसि तत्र गच्छतो विधातो न जायते, सोताणुकूलं ण भवति, परियावज्जणं पर्यायान्तरगमनं, ण उद्यागमनादि उदगावतादिणा भावेण प्रशमतीत्यर्थः, अणताणं सुदुमपरमाणूण समुदायो ववहारिए परमाणू भवति, अणंताणं च ववहारिय परमाणूर्ण उस्सेधतो जा णिफ्फण्णा सा उसण्डसण्डिया भवति, उवरिमसहियाहि अक्खतो वा उप्पाबद्दतो सण्हा उसण्हसण्डिया, उद्धरेणुमादि अहेखतो सहसण्डिया, उद्धमहस्तिर्यक् स्वतः परतो वा प्रवर्त्तत इति उर्द्धरेणुः पुरस्तदादि वायुना प्रेरितः त्रस्यति गच्छतीति तसरेणू, रहाहिना गच्छता उद्घातो यः स रथरेणु, रयणप्पभाए जं भवधारणिज्जं उत्तरवेउब्वियं तं सकरपभादिसुदुगुणं ~ 58~ उत्सेधागुलं. ॥ ५४ ॥
SR No.006208
Book TitleAagam 45 Anugdwaar Sutra Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages97
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy