SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१३४ १३७] गाथा ||९९ १०३|| दीप अनुक्रम [२६८ २७४] श्री अनुयोग चूण ॥ ५६ ॥ “अनुयोगद्वार”- चूलिकासूत्र - २ (चूर्णि :) .. मूलं [१३४- १३७] / गाथा ||९९-१०३ || मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [ ४५] चूलिकासूत्र- [ ०२] "अनुयोगद्वार" चूर्णि: मंगुलसयं तेसिं वीरस्स आयंगु लेणेगमुस्सेहंगुलं उस्सेहंगुलस्स य दो पंचभागा भवंति एवमेतं सर्व्वं तेराशियकरणेण दट्ठवं तं चैव उस्सेहंगुलं सहस्सगुणं पमाणगुलं भवति, कह १, उच्यते, भरहो आयंगुलेण वीसुत्तरमंगुलसतं तं च सपादं धणुयं उस्सेहंगुलमाणेण पंचधणुसते लभामि तो एगेण धणुणा कि लभिस्सामि ?, आगतं चत्तारि धणुसताणि सेटीए, एवं सव्वे अंगुल जोयणादयो दट्टव्या । एगंमि सेढिप्यमाणंगुले चउरो उस्सेहंगुलसता भवंति, तं च पमाणंगुलं उस्सेहंगुलप्पमाणअद्धातियंगुलवित्थड जं तो सेढीए चउरो सता अट्ठाइयंगुलगुणिता सहस्समुस्सेहंगुलाण, तं एवं सहस्सगुणं भवति, जे यप्पमाणमंगुलातो पुढवादिष्यमाणा आणिज्जति ते परमाणंगुलविष्कंभेणं आणयच्या, पण सूइयंगुलेण, रयणकंडाइया कंडा भवणप्पत्थडाणि रयणपत्थडतरे, सेसं कंठ्यं । ' से किं तं कालप्पमाणे' त्यादि (१३४-१७५) प्रदेश इति कालप्रदेशः, स च समयः, तेसिं पमाणं पदेसणिप्फण्णं कालप्पमाणं भण्णति, एगसमयठिहआदिक, विविधो विसिट्टो वा भागो विकल्पो तस्से पमाणं विभागणिष्कण्णं कालप्यमाणं तं च समयावलिकादिकं, जतो सब्बे कालप्यमाणा समयादिया अतो समयपरूवणं करेति 'से किं तं समए' इत्यादि (१३७-१७५) यद् द्रव्यं वर्णादिगुणोपचितं अभिनववतं तरुणं बलं च-सामर्थ्य स यस्यास्ति स भवति बलवं यौवनस्थः युगवं यौवनस्थोऽहमित्यात्मानं मन्यते यः भवति जुवाणो सकराति सकृत् अहवा सकराहंति-संववहारात् युगपत् स्याद् भषेतेत्यर्थः, अथवा स पट्टः पटसाटको वा तेन तुनागदारकेन कराभ्यां ओसारेति पाटयति स्फाटयतीत्यर्थः, कहूं ?, अन्नति, परमाणूणभणताणं परोप्परसिणेहगुणपडिवृद्वाणं संघातो भण्णति, संघातः समिति समागम एते एगट्ठा, अहवा इमो विसेसो तेसिणं अणताणं संघायाणं जोगो सो समुदायो, जम्हा समुदायिणो अष्णोष्णागता तम्हा अण्णोष्णाणुगतत्तोवहणत्थं समिती भण्णति, एगदव्त्रं पडुच्च समानेन सच्चे परिणमंतीति समीती, एवं एगदव्वाण अत्र 'समय' अधिकारः वर्णनं क्रियते ~60~ समयादि निरूपणं. ॥ ५६ ॥
SR No.006208
Book TitleAagam 45 Anugdwaar Sutra Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages97
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy