SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [१] गाथा ||९० ९१|| दीप अनुक्रम [ ९०-९२] “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:) अध्ययनं [२], मूलं [१... ] / गाथा ||९०-९१/९१-९२ || निर्युक्ति: [१२०/१२१] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [ ४३ ], मूलसूत्र [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: श्रीउत्तरा० घृण १२ परीपहाध्ययने ।। ८५ ।। पडिमा नाम मासिकादिता, तपेोपधानपूर्वकाः प्रतिमाः पडिवज्जतो, इतरथावि तपोपधानानि करोमि ग्रामनगराणि च अभ्युद्यतविहारेण विहरामि, तहाथि 'एवंपि मे विहरतो' एवं अनेन अप्रतिबद्ध विहारेण, छादयतीति च्छद्म:, छादयतीत्यर्थः, नियतं वर्त्तते न निवर्त्तते, 'परिसंती' गाहा (१२०-१२९) अत्रोदाहरणं-- गंगाकुले दोवि साहू पञ्चश्या भातरो तत्थेगो बहुस्सुतो एगो अप्पसुतो, तत्थ जो सो बहुस्सुओ सो सीसेहिं सुत्तत्थणिमित्तं उपसंपन्नेहिं दिवसतो विरगो गत्थि, राचपि पडिऊच्छण सिक्खादीहिं सोवितुं ण लहइ, जो सो अप्पसुओ सो सव्वं रचि सुब्बइ, अण्णया सो आयरिओ निहापरिकखेदितो चिंतेति--अहो अयं साहू पुण्णमंतओ जो सुब्बइ, अम्हे मंदपुण्णा न सुविउँपि लब्भति, एवं नाणपउत्तेण णाणावरणीज्जं कम्मं बद्धं, सो तस्स ठाणस्स अणालोइय पडिकतो कालमासे कालं किच्चा देवलोगे उबवण्णो, ततोवि चुओ समाणो इहेव भरवासे आभीरकुले दारओ जातो, कमेण संबद्धितो, जोवणत्थो य विवाहितो, दारिका य से जाता अतिरूविणी, सा य मदकलगा, अन्नया कयाइ ताणि दोवि पियापुताई अनहिं आभीरेहिं समं सगडं घयस्स भरेऊण नगरं विकिणणाए पत्थिताणि, सा कय (भद्द) कन्नगा सारहितं सगडस्स करेइ, ततो तं गोवदारगा तीए रूपेण अक्खित्ता तीसे सगडस्स अन्भासयाई सगडाई खेडंति तं पलोएंताणं ताई सयलाई सगडाई भम्गाई, तीए नाम कयं असगडा, असगडाए पिता असगडपिता, तस्स तं चैव वेरगं जातं तं दारियं परिणावेऊन सन् घरसारं दाऊण थेराज समीचे पञ्चरतो, तेण तिनि उत्तरज्झयणाणि जाव अधीताणि, असंखते उद्दिट्ठे तं णाणावरणं उदिष्णं गता ॥ ८५ ॥ दोषि दिवसा अभिलछट्टेण, न आलावगो ठाइ, आयरिएणवि भण्णति-उडिद्दि, जा ते एयं अज्झयणं अणुष्णवेज्जति, सो भणतिएयस्स के रिसो जोगो ?, आयरिया भणति- जाव ण उट्ठेति ताव आयंबिलं, सो भणति--अलाहि मम अणुष्णागति, एवं तेण [90] प्रज्ञा परीषदः
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy