SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२], मूलं [१...] / गाथा ||९०-९१/९१-९२|| नियुक्ति: [१२०-१२१/१२१-१२२] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: २ परीपहा गाथा ॥९० ९१॥ श्रीउत्तरा० अदीणेण आयंबिलाहारेण चारसहिं संबच्छरेहिं अधिज्जियं असंखयं, उवसंत, सेसं लहुंचेव अधिज्जित, एवं पण्यापरीसहो शानान न ध्यास चूणा अहियासेयब्यो जहा असगडपिउणा, तप्पडिवखे इमं उदाहरणं, एगो धूलिभद्दो नाम आयरिओ बहुस्सुतो, तस्स एगो पुनमित्तो ध्ययने आसि सण्णावगोवि य, सो तस्स घरं गतो, महिलस्स पुच्छति--सो अमुगो कहिं गतो', सा भणति-बाणिज्जेण, तं च घरं | पुर्य लट्ठ आसि.पच्छा सडितपडियं जातं, तस्स य पुव्वएहिं एगस्स खंभस्स हेड्डा दव्य णिदेल्लयं, तं सो आयरिओ नाणेन जाणति, || ॥८६॥ पच्छा तेण तओहुत्तो हत्थं काऊण भण्णति-' इमंच एरिसंतंच तारिसं' गाथा ( १२२-१३० ) इमं च इत्तियं दव्वं, सो य अण्णाणेण भमिति, सो य आगतो, महिलाए सिर्दु, थूलभद्दो आगतो आसित्ति, सो भणइ-कि थूलभदेण भणियं, सा भणइ-ण| किंचि,णवरं खंभहुतं दायतो भणति-इमं च एरिसं तं च तारिसं, तेण पंडितण णातं, जहा- अवस्सं एत्य किंचि आत्थि, तेण खतं, राणवरं णागापगाररयणाण भरिता कलसा अच्छंति, तेण णाणपरीसहो णाधियासिओ, एवं ण णाधियासितब्बं ॥ इदाणि दमण-14 परीसहो, ऐहिकामुष्मिकं च तपोफलं अपश्यतः कस्सति दिहिवामोहो होज्ज, तत्रैहिकं धीराअवभरणादि पारलौकिकं देवेन्द्रादि, तत्सर्व मिथ्या, एवं दरिसणपरीसहो भवति, स तु अदर्शनपरीषह एबोच्यते, को दृष्टान्तः ?, यथा वध्यमानः साधुर्यदा न क्षुभ्यते । जातदाऽस्य वधपरीषहो भवति, एवमवश्यं तपोफलानि सति, यो हि दर्शनान मद्यते तस्य दर्शनपरीषहो भवति, तत्रोवदेहिक 18॥८६॥ मधिकृत्यापदिश्यते 'णस्थि गूणं परे लोए ' सिलोगो ( ९२ ० १३१) कथं ?, यस्मात्तपःफलं प्राप्य देवा इह नागच्छति,* | नैव दृश्यते, इत्यतः परलोको नास्ति, कश्चित्तु जातिस्मरणादिभिः परलोकास्तित्वमभ्युपेत्य इदं न प्रतिपद्यते इड्डीवावि तवस्सिणों' न हि तपस्विनो देवलोकोपपत्तिरस्ति, न चैपां खेचपि सति ऋद्धिरस्ति, न तु परलोकस्याभाव एव धर्मफलस्प बा, यत्तु इह दीप अनुक्रम [९०-९२]] %ECRECRACT - - [91]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy