SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [३], उद्देशक H, मूलं | गाथा: [१७-३१/१७-३१], नियुक्ति : [१८०-२१७/१७८-२१५], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: सूत्राक वैकालिक चूणों २ अध्ययन गाथा ||१७ ॥१३॥ ३१|| भावे । गाहा १९८०-१००) णामठवणाओ गयाओ, तत्थ दव्यमहन्तं अचित्तमहाखंघो भण्णाद, सो किर मुहमपरिणामपरिणओमहालक अणताणत्तपएसिया खंधा तं तहाभावं परिणमति जेण सबलोग पूरेइ, जहा केवलीसमुग्धायादओ, दंडकवाढमर्थतराणि य चउत्थे | PI निक्षेपाः समए पूरेइ, एवं सोऽवि चउत्थे समए सच्चं लोग पूरेचा पडिनिय तह, एयं दब्बमहन्त, खेतमहन्तं नाम सव्वागास, कालमहंतं || सम्बद्धा भण्णइ, पहाणमहतं तिविह, तं०-सचित्तं अचित्तं मीसयं, तत्थ सचित्तं तिविह-दुपदं चउपदं अपदंति, तत्थ दुपदपहाणो तित्थगरो, चउप्पदाणं हत्थी, अपयाणं पणसं, अरविंद वा, अचित्ताणं बेरुलियरयणं पहाणं, मीसगाणं च भगवं तित्थगरो वेरुलियादीहिं विभूसिओ, पहाणमहंत सम्मन, इदाणिं पडुच्चमहंत भण्णइ- आमलगं पडच्च बिल्लं महल्लं बिल्लं पपुच्च कविट्ठ महंत एवमादि, भावमहतं णाम तिविहं पण्णचं, तं- पाहण्णओ कालओ आसययोति, तत्थ पाहण्णतो सम्बमावाणं खाइओ भाको भावमहतो, कालओ पप्प पारिणामिओ भावो पहाणो, किं कारणं, जेण जीवदवा अजीवपरिणामेण अजीवदव्वा य जीवपरि-18 णामेण ण कयाइ परिणमंति, आसयओ उदइओ भावो पहाणो, किं कारणं, जेणेव बहुतरगा जीवा उदइए भावे आवस्सिया, उदइए भावे वदृतिचि बुत्वं भवा, भावमहतं गधं ।। इयाणिं एयरसेव महंतयस्स पढिवक्खो खुल्हयं निक्खिवियच्वं, तंपि। अङ्कविहं एवं चेव भवइ, नामठवणाओ तहेव, दवखुड्डयं परमाणू, खेत्तखुड्यं एगो आगासपएसो, कालखुड्यं समयो, पहाणसुइयं तिविह, त-सचिन अचित्तं मीसग च, तत्थ सचिचं तिविहंन्दुपयं चउप्पयं अपयं च, तत्थ दुपयाणं. पहाणखुड्डयं लब- ॥९३ ।। | सत्तमा देवा, पंचण्हवि सरीराण सब्बसुड्डलयं आहारगसरीराणि, चउप्पयाण पहाणं सब्बखुडलयं सीहो, अपयाणं आगासपुप्फं जाइपुष्कं चा, अचित्ताणं बरं, मीसयं ते व लवसत्तमा देवा सयणिज्जगया,पहाणखुडलयं गयं,इदाणि पडुच्चखुड्डुलय भण्णइ दीप अनुक्रम [१७-३१]] %25ASSOCIAL [98]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy