SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक H गाथा ||१७ |३१|| दीप अनुक्रम [१७-३१] "दशवैकालिक" - मूलसूत्र -3 (निर्युक्तिः + भाष्य | + चूर्णि:) अध्ययनं [३] उद्देशक [-1. मूलं [H]/ गाथा: [१७-३१ / १७-३१] निर्बुक्ति: [ १८०-२१७ / १७८-२१५] आयं [...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [ ४२ ], मूलसूत्र [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: - श्रीदशवैकालिक चूर्णां २ अध्ययने ॥ ९४ ॥ - बिलं पडुच्च आमलये खुड्डलयं एवमाई, भावखुड्डलयं खाइयभावो, किं कारणों, सच्वत्थोवा जीवा खाइए भावे वति, खुड्डउत्तिदारं सम्मतं ॥ इदाणिं आयारोतिदारं- 'पतिखुइएण पगते' गाहा ( १८१-१००) सो य आयारो चउब्विहो-नामायारो उप०दष्ब० भावायारो य णामठवणाओ गयाओ, तत्थ दव्वायारो नाम जहा दव्वं आयरस, आयर णाम आयरयतित्ति वा तं तं नावं गच्छ इत्ति वा आयरइति वा एगड्डा, सो य दव्वायारो इमाए गाहाए अणुगतब्बो नामणघोषणवासण गाहा (१८२-१००) तत्थ नामणायारं पडुच्च दुविहं दयं भवति, तं० नामणायारमंतं अणायारमेतं च तत्थ नामणायारमंत दव्वं तिणिसा, सया जो पामिज्जमाणोवि न भज्जद, जति पुण सो भज्जेज्जा अतो अणामणायारमती मवेज्जा, नोनामणायारमंत द एरंडो, सो अवि भज्जेज्जा गवि णमेज्जा, नामणंति भणियं, इदार्णि धोषणं भण्णह, जहा हालिद्दरागरतं वत्थं धावन्तं सुज्झइ, आयारमन्तं भण्ण, किमिरागरचं पुण वत्थं सब्वप्पगारेहिं धोच्यमाणं न सुझइ तं तं नोआयारमन्तं भण्ण, घोषणत्ति गयं, इदाणि वासणत्ति दारं, तत्थ आयारमंतीओ कवेल्छुगाओ इट्ठगाओ वा अणायारमन्तं वरं तं न सकए वासेउं, वासणेति दारं गतं इयाणि सिक्खा| वर्ण पडुच्च आयारमंता णाम भयसलागाओ सुरंगा य, ताणि माणूसप्पलायीणि कीरति, अथायारमंता कागा सकुंता य, सुकरणं पइच्च आगारमंताणि रुष्पसुवण्णाईणि दव्याणि तत्थ इच्छियाणि आभरणाईणि कज्जाणि फीरंति, अणायारमंतं घंटालोई, घंटे | मंजिऊण तंमि चैव लोहे अण्ण किंचि तारिसं णिब्बतेउं न सफेद, अविरोहं पशुच्च आयारमंताणि गुडदहीणि, विरोदं पच्च बुद्धाणि अणायारमेताणि तेल्लदहिकंजियाईणि एवमाईणि, दव्यापारो सम्मत्ता ॥ इदार्णि भावाऽऽयारो तत्थ इमा गाड़ा ... अथ आचारस्य भेदानां वर्णनं आरभ्यते [99] आचाराधिकारः ॥ ९४ ॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy