SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [२], उद्देशक , मूलं H / गाथा: [६-१६/६-१६], नियुक्ति: [१५२-१७६/१५२-१७७], भाज्यं [४...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक २अध्ययन गाथा BAR ||६-१६|| श्रीदश- चिरं च जीवंतु जे नदीकक्खा । सुण्हायपुच्छयाणं घत्तीहामो पियं काउं ॥२॥ सो य तसे घरं वा वारं ग याणइ,3/नूपुरपंडिवैकालिकालातीसे य बितिज्जगाणि चडरूवाणि रुक्से पलोयंताणि अच्छंति, तेण ताणं पुफफलाणि मुबहणि दिग्णाणि, पुच्छियाणि य-का। तातोदारहणं चूणों एसा, ताणि भणति-अमुगस्स मुण्डा, सो यतीए विरहं न लहइ, तओ परिवाइयं ओलग्गिउमाढत्तो, भिक्खा दिण्णा, सा तट्ठा भणइ- किं करेमि ओलग्गाए फलं , तेण भणिय- अमुगस्स सुण्डं मम करण भणाहि, तीए गंतूण भणिया-अमुगो ते एवंगुण॥९॥लाजातीओ पुण्छद, एसा रुट्ठा, एयाए तुल्लगाणि घोबतीए मसिलित्तएण इत्थंण पट्टीए आहया पंचंगुलयं, अवदारेण निच्छदा। गया तस्स साहद, नामपि सा तव न सुणेइ, तेण णायं-कालपंचमीय अवदारेण अतिगंतब्ब, अतिगओ य, असोगवणियाए मिलियाणि, सुचाणि य जाव पस्सावगएण समुरेण दिट्ठाणि, तेण णायं ण एस मम पुत्तो, पच्छा पायाओ उरं गहिये, चेतियं च, तीए सो भणिओ-पास लहूं, आवइकाले साहेज्जं करेज्जासि, इयरी गंतूण भत्तारं भणइ- एत्थ धम्मो असोगवणिय बच्चामो, गतूण | सुचाणि, खणमेग सुविऊण भत्तारं उद्दघेड, भणइ य-तुभ एवं कुलाणुरूव १ जेण मम पायाओ समुरो उरं काइ, सो भणइ-सुय लापमाए लम्मेहित्ति, पभाए थेरेण सिहूं, सोरुहो भणइ विवरीयं, थेरोवि भणति-मया दिट्ठो अपणो पुरिसो, विवादे जाए सा भणइ| अहं अप्पाणं सोहयामि, एवं करेहि, ततो ण्हाया कयबलिकम्मा गया जक्खघरं, तस्स जक्खस्स अंतररेणं गच्छंतो जो कारी सो लम्गइ, अकारी नीसरइ, ततो सो विडप्पितयमो पिसायरूवं काऊण निरंतरं घणं कंटे गण्डइ, तओ सा गंतूर्ण तं जक्खं मणइ-जो मम मातरपितिदिण्णा भत्तारो तं च पिसायं मोतूण जइ अण्णं पुरिसं जाणामि ता में तुम जाणेज्जासिति, जक्खा विलक्खा | चिंतेह अईपि वंचिओ एताए, णस्थि सतित्तणं धुत्ताए, जाब जक्खो चिंतेइ. ताव सा निष्फिडिया, तो सो थेरो सम्बलोगेण 120 दीप अनुक्रम [६-१६] [95]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy