SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [२], उद्देशक , मूलं H / गाथा: [६-१६/६-१६], नियुक्ति: [१५२-१७६/१५२-१७७], भाज्यं [४...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक" नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक H गाथा ||६-१६|| ॥८॥ श्रीदश-&-पडियाइयामो, अहवा कुलगंधिणो कुलपयमा मा भवामो, तम्हा तुम संजममेव सव्वदुक्खनिवारणं निहुओ चराहि, किंच-सा पुण । बैंकालिकाभणा 'ज-काहिसि भावं, जा जा दिच्छसि नारीओ। वायाइन्द्रोब्ब हढो, अद्विअप्पा भविस्ससि ॥ (सू.१४-९६) तोटा चूर्णी 2'शिर् प्रेवणे' धातुः, अस्य धातोः भविष्यति 'अनयतने लुद्' (पा.३-३-१५) 'स्यतासी ललुटो': पा. ३-१-३३) लट् प्रत्ययःटू २ अध्ययन अनुबंधलोपः मध्यमपुरुषः सिप आनुषानुबंधलोपः स्यतासीस्पप्रत्ययः 'वश्वभ्रस्जसृजमृजाजराजभ्राजमा मा (पाः --२-३६) बापत्वं 'पदोः कस्से (पा. ८-२-४१) कत्वं 'इको ' (पा. ८३-५७) सापेक्षप्रत्यययोः (पा. ८-३-५९) षत्वं सृजिदृशोझल्यमकिति' (पा.६-१-५८) अ,यणादेशः परगमनं द्रक्ष्यसि,संति इत्थीओ दरिसणिज्जाओ ताओ दळूण जइ मावं करेहिसि-प्रार्थना अभिप्राय तो तुम अणंतरयणाए पुढपीय वायाइछोविष हढो अद्वितप्पा भविस्सासि, इढो णाम वणस्सइविसेसो, सो दहतलागादिषु छिण्णमूलो भवति, तथा वातेण य आइद्धो इओ इओ य निज्जइ, तहा तुमंपि एवं करेंतो संजमे अबदमूलो समणगुणपरिहीणो केवलं दम्बलिंगधारी भविस्ससि ।। तीसे सो वयणं सुच्चा, संजयाए सुभासियं । अंकुसेण जहाणागो, धम्मे संपदिवाइओ(सू.१५-९६) 'वैश्रवणे धातुः, अस्य धातोः 'समानकर्तृकयोः पूर्वकाले क्त्वा' (पा.३-४-२१) प्रत्ययः अनुबंधलोपः गुणप्रतिषेधः श्रुत्वा, 'तीसे' ति वीय रायमतीय सो स्थनेमी एवं सुणेऊण वयणं अण्णाणि य धम्मसंताणि सुभासियाणि सोऊणं जहा सो अंकुसेण णामो, एत्थ उदा- ८९॥ हरण-वसंतपुरं गगरं, तत्थ एगा इब्भवहुगा नदीए हायइ, अण्णो य तरुणो दण तं भणइ-'सुण्हायं ते पुच्छइ एस नवी पउरसोहियतरंगा। एते य नदीरुक्खा अहं च पादेसु ते पणतो ॥१॥ ताहे सा पढिमणइ- सुहगा होंतु णदीओ।3। दीप अनुक्रम [६-१६] [94]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy