SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [२], उद्देशक , मूलं H / गाथा: [६-१६/६-१६], नियुक्ति: [१५२-१७६/१५२-१७७], भाज्यं [४...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक" नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक गाथा ||६-१६|| श्रीदश- अनुबंधलोपः, 'डिडा' (पा. ४-१-१५) परगमनं स्त्री, इस्थीग्गहणण विरूवरूवाणं इत्थीणं गहणं कर्त, 'शीर स्वमे' अस्य धातोः सुबन्ध्वावैकालिक ल्युट् 'युवोरनाका विति (पा.७-१.१) अन: आधातुके धातोगुणः एकार: अयादेशः परगमनं शयन, सयणग्गहणेण णाणा ख्यान चू! विहा सयणासणप्पगारा गहिया, चकारो निपात, चकारेण सव्व चव इविसयपरिमोगा गहिया, एते बखादयः परिभागाः २ अध्ययने । केचिदच्छंदा न भुजते नासौ परित्यागः, 'छदि अपवारण धातुः णिच् प्रत्ययः पुनः अन् अनुबंधलापः परगमनं नपूर्वस्य, न त्यजति, यदा णदो चंदगुत्तेग णिढो, ततो तस्स दारेण निग्गच्छंतरस दुहिया चंदगुने दिहिं बंधति, एवं अक्खाणयं जहा. आवस्सए। पजाब बिंदुसारो राया जातो, नंदसतीओ य सुबंधूनाम अमच्चो. सा चाणका.स्स पदोसमावणो छिङ्गाणि मग्गइ, अप्णया रायाणं| | विष्णबह जहावि तुमुदि अम्ह विच न देह तहावि अम्हहिं तुझ हियं वचव्यं, भगइ. तुम्ह माया चाणक्केण मारिया, रणा धाती पुष्ठिया, आमंति, कारणं न पूच्छियं, केणवि कारणण रपणा य स गासं चाणक्को आगओ जाच दि९ि न देइ, ताहे| चाणिक्को चिंता-रट्टो, अई गया ऊत्ति काउं दव्वं पुत्तपोताणं दाऊणं संगोबित्ता य गंधा संजाइया, पत्तयं च लिहिऊण सोवि | जागो समुम्गे इढो, समुग्गो पाउसु मंजूसासु हढो, तासु छुभित्ता ततो गंधांव्यरए लूटो, तं यहहिं सीलियाहिं सुपटियं करेचा दव्यजायं णाइवग्गं च कम्मे नियोएत्ता अडीए गोकुले इंगिणिमरणं अन्भुवगओ, रण्णा आपुच्छियं-चाणक्को किं करेइ , &ाघाती य से सव्वं जहाव परिक.इ, गहियपरमरण य भणियं-अहो मया असमिक्खियं कर्य, सवंतेउरओरोहबल समग्गो खाउंट निग्गओ, दिडो यण करिसि मझे ठिओ, खामिओ सबहुमाणं, भणियं चणे-नगरं बच्चामो, मणह-मए सब्बपरिकचागा | उचि, ती सुषुणा राया विष्णपिओ-अहं से पूर्व करेमि, अणुयाणह, अणुप्णाए धूर्व रहिऊण ताम्हि चैत्र एगप्पदंसे करिसरसो दीप अनुक्रम [६-१६] [86]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy