SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [२], उद्देशक , मूलं H / गाथा: [६-१६/६-१६], नियुक्ति: [१५२-१७६/१५२-१७७], भाज्यं [४...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक H गाथा ||६-१६|| श्रीदश- चकालका चूर्ण २ अध्ययन ॥॥ करोम आहारसण्णापडिविरए सोइंदियसंबुडे पुढीचकायामारंभपडिविरए खंतिसंपउत्ते एस पढमो गमओ, इदाणि बिइओ भण्णाइ- शीलांगकाएणं न करेमि आहारसण्यापडिविरए साईदियसबुडे पुढविकायसमारंभपाडीवरए मुनिसंपयुत्त, एसो वितिओ गनओ, इदाणि सहस्राण. तइओ, एवं एतेण कमेण जाव दसमो गमओ चमचेरसंपउचो, एस दसमो गओ, एते दस गमगा पुढविकायसजम अमुंचमाणेण । लद्धा, एवं आउक्काएणवि दस चव, तेउकाएणवि दस, एवं जाव अजीवकाएण दस, एवमेतं अणूर्ण सत गमाणं सोईदियसंधुढ181 अमुचमाणणे लद्धं, एवं चक्खिदिएवि सतं वाणिदिएवि सतं निम्भिीदएवि सयं फासिदिएषि सय, एवमेयाणि पंचद भंगसयाणि आहारसण्यापडिविरयं अमुचमाणेण लद्धाणि, एवं भयसण्णाए पंच सयाणि मेहुणसण्णाएवि पंच सताणि परिग्गहसण्णाएवि पंच सवाणि; एवमेताई वीस भंगसयाणि न करेमि अमुंचमाणण लद्धाणि, एवं न कारवमित्ति वीस सयाणि, करेन्तेवि अण्णे न समणुजाणामि पर्सि सयाणि, एवमेताणि छ सहस्साणि कार्य अमुचमाणण लद्धाणि, एवं वायाए छ सहस्साणि मणेणवि छ सहस्साणि, एवमेतागि अट्ठारससलिंगसहस्साणित्ति, जोवि आजीवियाए भएण पब्बइओ जणवायभएण चा ण तरइ उप्पबाउं सो सयमेव कामरागपडिबद्धचिचो अच्छइ, सो अपरिचत्तकामभोगो जाणियब्बोन | RI कई ?, वत्थगंधमलंकारं, इत्थीओ सयणाणि य । सिलोगो । म ७.९१ । 'वस निवासे' धातुः अस्य धातोः 'भृवादय में पा. १-३.१) इति धातुसंज्ञा, 'प्टन सर्वधातुभ्य' ( उणादि पा. ४) परचमनं वस्खें, बत्थग्गहणेण चत्वाणि कंबलरयणपट्टी चीणसुयादीणि गहियाणि, गंधगहणेण कोट्टपुडाइणो गंधा गहिया, 'हग करणे' धातुः अलंपूर्वस्व घनत्ययः अलंकरणं अल- ८०॥ कारः, अलंकारग्रहणेण केसाभरणादिअलंकरणादीनि गहियाणि, 'त्य संघातशब्दयोधातः अस्य 'खायतेड्ड' ( उणादि पादः ४)IMI दीप अनुक्रम [६-१६] [85]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy