SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक"- मूलसूत्र-३ (नियुक्ति:+भाष्य +चूर्णि:) अध्ययनं [१], उद्देशक , मूलं H/ गाथा: [४], नियुक्ति१२५.../१२४...], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक अध्या मुलं गाथा ||४|| ॥६८ ४ - श्रीदश- दीः, परगमनं लपस्यामः, जहा 'अहाकडेसुरीयंते पुप्फेहिं भमरो जहा' री धातुः अस्य धातोः 'भृवादयो धातवः उपसंहारवेकालिका (पा.१-७-१)धातुसंज्ञा लट् प्रत्ययः, लस्य आत्मनेपदविवक्षायां सटेरेवं अनुबंधलोपः 'दिवादिभ्यः श्यन् (पा.३-१-६) परगमनंतायुद्धा चुणों रयते, जहासहावं पुफिएहिं भमरा अप्पाणं पीणेति, एवं साहुणोषि गिहस्थाण अहागडे सु मिक्खं गेहंति अप्पाणं पणिति। एवं ते मधुकारसमा बुद्धा जे भवंति अणिस्सिया (मू,५-७२) मधु 'मन ज्ञाने' धातुः अस्य धातोः 'भूवादयो धातवः' (पा.१३-१)161 फलिपाटिनमिमनिजनां गुक्पनाकिवत' ति (उपादे) उप्रत्ययः, यः वश्वो देशः ( अलोऽन्त्यादेशः) परगमनं मधुं कुर्वतीति मधुकराा, मधुकरेहि तुल्ला मधुकरसमा, बुद्धाः बुध अवगमने' धातुः अस्य धातोः क्तप्रत्यय, अनुबंधलोपः, 'झलां जशोऽन्ते, इति (पा. ८-२-३९) दत्वं परगमनं, बुद्धा नाम जाणगा, अणि स्सिया नाम अपडिबद्धा, एत्थ सीसो चोदेइ-असंजएहिं भमरेहि होइ समा साधुणो? भमरा अस्सणी अस्संजया य ते साहवोऽपि असणिणो असंजता य भवंतु, एत्ध आयरिओ भणइ, बुद्धग्गहपेण ताव असष्णिको साहवा न मयंति, अणिीम्सयग्गहणेण य असंजतदोसो परिहरिओ भवद । इदाणिं उत्तरं एतस्स सुचफासि-1 यनिज्जुत्तीए भष्याति-जहा 'उवमा खलु एस कपा' (१२७-७२) गाहा, एस उपमा एगदसण द्रष्टच्या, यथा चन्द्रमुखी देवदत्ता, चंदस्स जं परिमंडलं सोमता य तागि गहियाणि, एवं अणिययविचिनिमित्तं हिसाणुपालणढाए य एसा उबमा, किं च-जहा। मादमगणा उ तह नगरजणयया पयणपायणमहावा (१२८-७३) जहा पबिहा दुमा सहावओ चव पुष्फति सहा नगर5ोजणवया व पयपयायसहावाच, जहा य भमरा तहा य मुणिणावि, णवरं पुण अदिग्णं न गिहति, एत्थ सासा चोएइ-कि भणिय होइ ?, जहा भमरा तहा मुणिणाधि ?, आयरिओ-'कुसुमे महापुके' गाहा, जहा सहाव-17 4 दीप अनुक्रम ६८॥ [73]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy