SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [-] गाथा ||3|| दीप अनुक्रम [3] “दशवैकालिक”- मूलसूत्र - ३ ( निर्युक्तिः + | भाष्य |+चूर्णि:) अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा: [३] नियुक्ति: [११७-१२५/११७-१२४], भाष्यं [४ ...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [ ४२ ], मूलसूत्र - [०३] "दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: श्री दशवैकालिक चूर्ण १ अध्ययने ।। ६७ ।। मूल पुण पाणादिसु अप्पाणयं पीर्णेति, दाणगहणेण दनं गेव्हंति नो अदर्श, भचगहणेण फासूयं नाम आहाकम्माइदोसविरज्जियं गण्हंति, एसणागमेण दसएसणादास परिसुद्धं गेण्यंति, ते य इमे तं० संकियमक्खियनिक्खच पहिय साहरियदाय गुम्मीसे अपरिमयलिचलडिय एसणदोसा दस हवंति ॥ १॥ एतेर्सि बक्खाणं जदा रिनिज्जुसीए । रता 'रम क्रीडायां' धातुः अस्य धातोः क्तप्रत्ययः अनुबंधलोपः 'अनुदात्तोपदेशेति' (पा ६-४-३७ अनुनासिकलोपः, वरगमनं रता नाम संजमाधिकारेषु जोगेषु रति कृण्वन्ति, न अरतिं । एवं दाणभत्तेपूर्ण स्था, मम्मति वा एगट्ठा, एस उवसंहारो गतो । दार्णि उपसंहारविद्धी पुर्व ताब सुत्तफा सियनिज्जुतीए भण्णइ-तत्थिमा गाहा अवि भमरमधुकरगणा अविदिष्णं आदियंति सुमरसं । समणा भगवंतो णादिष्णं शुमिच्छति। (१२५ ७२) इदाणिं उपसंहारे विमुद्धी सुतेणेव भण्णा, तीसे उपसंहारसुद्धीय संबंधनिमिचं आयरिमो सयमेव चोदेइ, जम्दा ते दाणमत्तेसणे रया तुम्हा सेसि हित्थितवस्त्रिणो साहुगो भिक्खवत्तिणोतिका अणुकंपाए आहाकम्मादी करेंति तं च आहाकम्मादी अण्णाणओ गेण्डमाणा सत्तवधाए वति एत्थं भण्णइ वयं च वित्तिं लभामो य कोइ उपम' वर्ष अस्मद् प्रथमाबहुवचनं जस् 'यूयवयो जसी' ति (पा.७-२-९३) वयआदेशः डेप्रथमयोरमिति (पा. ७-१-२८) जस अम्, परगमनं च कृपापन्ना वयं च आहाकम्मादणि परिहस्ता वयं च तहा वित्ति व सम्भामो जहा तहा न य कोवि सत्तो उपमिदिति तं च इमेण कारण गोवहम्मद, 'वृत् वर्तन' धातुः 'स्त्रियां क्तिन्' (पा.३-३-९६) वृतिः, 'इलभय् प्राप्तौ ' धातुः अस्य घातो लप्रत्ययः, अनुषंधलोपः, लस्य तिवादेश प्राप्ते उत्तमपुरुषबहुवचनं मम् 'स्यतासी लृलुटो' रिति (पा. ३-१-३३ ) स्यप्रत्ययः अनुबंध लोपः 'अलोऽन्त्यस्ये' (पा. १-१-५२) ति मकारस्य 'खरि चेति (पा.८-४-५५) पत्वं 'अतो दीर्घा यत्रीति (पा. ७-३-१०१) पण [72] उपसंहारतद्विशुद्धी ।। ६७ ।।
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy