SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [१], उद्देशक , मूलं H I गाथा: [१], नियुक्ति: [१२७-१५२/१२५-१५१], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक गाथा सामुमित्सु दुमगहनेसु भमरा आवाई अकुबमाणा रसं आइयंति, ए नगरजणवएहिं सदावेण चेव पयणपयावणएहि अपणो श्रीदश उपसंहारकालिक अट्ठाए उनखडियं समणा सुविहिया उग्गमादिसुद्धं गवेसिना आहोन्ति । दाणि जो एस हेट्ठा दोसो भणओविशुचूर्णी सीसेण जहा जइ मधुगारसमा साहवा तो ते असणिणो असंजता य, जद मधुकरसमा साहुणो तो असंजता भवति, एयरस प्यायाः १ अध्ययने दोसस्स परिहरणनिमित्तं आयरिओ अद्धगाहाए भणइ, सा य इमा उपसंहारो भमरा जह तह समणावि अवहजीवात्त। (१३०७३) जहा ते भमरा कुसुमाण किलाम अणुप्पाएना रसमावियति तहा साहणावि आहाकम्मादीणि परिहरंता ण कस्सइ ।। पील उपायंति, किंच-भमराणं साधूण य महतो चेव विसेसो, जहा 'णाणापिंडरया दंता' 'पिडि संघाते' धातुः, अस्य 'इदिता नुम्' (पा. ७.१.५८) नुम्, नंदिग्रहिपचादिभ्यः (पा. ३-१-१२४) अच, अनुबंधलोपः, परसवर्णः परगमनं पिंडा, णाणाडिरया रणाम उक्खित्तचरगादी पिंडस्स अभिग्गहविससेण णाणाविधेसु रता, अहबा अंतपंताईसु नाणाविहेसु भोयणेसु स्ता, ण तेसु अरई करेंति, भणितं चहे-जे व तं च आसिय जत्थ व तत्थ व सुहोवगनिद्दा । जेण व तेण व संतुटु धीर ! मुणिओ तुमे अप्पा ॥१॥" ते णाणापिंडरता दुविधा भवंति, तंजहा-दचओ भावओ यादवओ आसहस्थिमादि, ते पो दंता भावओं, साहवो पुणो) इंदिए । दंता, इदाणिं आयरिओ सयमेव सीसहितट्ठा अपुच्छिो चेव इ8 गाहाए पच्छ« भणह-वंतित्ति पुण पदमी नायब्वं बकसे DI||६९॥ समिण' ज एवं दतित्ति पदं, वकसेस नाम दत्तगहणेण अण्णाणिवि तज्जाइयाणि गहियाणित्ति बुत्तं भवइ, काणि पुण ताणि पदागि'-'जो एल्धेवं ' गाहा (१३२-७३) एयंमि दुमपुफियज्झयणे भमरुवादितपाहणेण एसणासीमई वणिया,तहा इरियासमियाईणि जाणि पदाणि ताणि गहियाणित्ति, दिक्खियपयारो णाम जं दिक्खिएण आयरियब्वति वृत्तं भवइ,उवसंहारविसुबी द्र दीप अनुक्रम 174]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy