SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [१], उद्देशक [-], मूलं [-1 / गाथा: [१], नियुक्ति: [३८...९४/३८-९५], भाष्यं [१-४] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: - प्रत सूत्रांक NEXT गाथा श्रीदश- पठितव्यः, इदितोऽनुबंधीतोरिइ (नुम् विपूर्वस्य विअंस एवं स्थिते 'भवादयो धातव' इति धातुसंज्ञा स्वार्थिको णिच् अनुबंध- स्थापक वैकालिकालोपः परगमनं व्यंसि, सनायंता (पा.-१३२) इति धातुसंजा, प्रत्ययाधिकारे खुलतचा (पा. ३-१-१३३) वि-दा ज्यसकचूर्णी ति बुल् प्रत्यया, अनुबंधलाप, युवारनाका' (पा. ७-१-१) विति अकादेशः, परनिटीति (पा.६.४.५१) णिलोपा, परगमणं, लूपकाः १ अध्ययन व्यसयतीति व्यंसकः, जहा एगो गामेल्लओ सगडे कट्ठाण भरेऊण नगरं पयिहो, गच्छंतेणं अंतराले एगा तित्तिरी मइया दिवा, ॥५८॥ तं गेण्डिऊण सगउस्स उरि पक्विविऊण नगर पविट्ठो, सो एगेण नगरधुत्तेण पुच्छिओ-कह सगडतितिरी लब्भह, तेण गामिल्लएण भण्णइन्तप्पणादुगालियाए लम्मा तता तेण सक्खिणा आहणिचा सगडं सतित्तिरीय गहिय, सतो सो गामिलो दीणमणसो अच्छा, तस्थ य एगो मूलदेवसरिसो दिडो, पुच्छिओ-कि सीयसि? अरे देवाणुप्पिया!, तेण भणिय-अहमेगण गोहेण इमेण पगारेण छलिओ, तेण भणियं-मा बीहाह, तस्स तप्पणादुयालियं तुम सेक्विारं मग्ग, माइठ्ठाणं सिक्खाविओ, एवं भवउत्ति भणिऊण तस्स सगासे गओ, भणियं चणेणं-मम तइ सगडं द्वितं तो मे इदाणि तप्पण्णादुगालियं सोवयारे दवावेहि, एवं होउचि घरं नीओ, महिला संदिद्वा-अलंकियविभूसिया परमेण विणएण एतस्स तप्पणादुगालियं देहि, सा वयणसमं उडिया, ततो सो सागजिओ भणइ-ममंगुली छिण्णो, इमो-चीरेण वेदितो, न सकेमि आबुयालेउ, तुम आदुपालेउं देहि, आयालिया तेण हत्थेणं गहिया, गामिल्लओ सेण सम संपडिओ, लोगस्स य कहा-जहा मए एसा सतिचिरिगेण सगडेण गहिया, ताहे तेण ॥ ५८॥ धुण सगडे बिसज्जियं, तं च पसादेऊण भज्जा नियनिया। तहा जीवचिताएवि कोऽवि कुष्यावयणिओ चाइज्जा जहा जिणप्पणीते मग्गे अस्थि जीयो अस्थि घडो, अस्थि जीवेऽपि घडेषि, दोसुवि अविससेण बट्टत्ता अस्थिसदतुल्लत्तणेण दीवघडाणं एगर्न । its-EsclescitXe% ||१|| दीप % अनुक्रम [63]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy