SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [१], उद्देशक [-], मूलं [-1 / गाथा: [१], नियुक्ति: [३८...९४/३८-९५], भाष्यं [१-४] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक स्थापक गाथा श्रीदश- संभारिय, उपालद्धा य, एवं सीसोवि केई पयत्थे असदहतो विज्जादीहिं देवयं आकंपयित्ता सहावतव्यो, तहा वादीवि कृत्तियाववैकालिकणादीहि णिज्जिणियव्यो जहा सिरिगुत्तग छलूकयो, गओ यावकः । इदाणिं धावकः, स्थापकस्य का रूपसिद्धिः, छा गतिनिवृत्ती व्यंसकचूर्गों धातुः, 'धात्वादेः पः स (पा. ६-१-६४) इति सकारादेशः, निमिचाभावे नैमित्तिकस्याप्यभावः ठकारस्य थकारः स्था, भूवादयो लूषकाः १ अध्ययन, धातय ( पा. १.३१) इति धातुसंज्ञा, अस्प विग्रहः-तिष्ठति कश्चित् तिष्ठतमन्योऽनुप्रयुक्त तिष्ठ तिष्ठेत्येवं विगृह्य हेतुमति च. ॥५७॥ (पा. ३-१-३६) ति णिच् प्रत्ययः, अनुबंधलोपे कृते 'अर्पिहील्लीरीक्न्यीक्ष्म्याय्याता पुग्णा' (पा ७-३-३६) विति पुक, अनुबंधलालोपे 'युवोरनाकाविति' (पा.७-१-१) अकादेशः, परनिटी (पा.६-४-५१) ति लोपः, परगमनं, स्थापकः । इदाणि प्रातिपदिकार्थ, लिंगपरिमाणवचनमात्रे प्रथमा सु उकारलोपः रुत्वं विसर्जनीय स्थापकः, जहा एगो परिवाययो भण्णइ, अहं लोगमनं जाणामि, तत्थेगण सावगेण भण्णा-कया लोगभझी, ताहे सो परिवायओ एगमि भूमीपए से खीलयं निखणित्ता भणइ-एयं लोगमनं, पुणो अण्णास्थ पुच्छिओ, तत्थवि खीलयं निहणित्ता भणइ-एयं लोयमझ, पुणो अण्णस्थ पुच्छियो, तत्वधि खीलयं णिहीणचा भण्पर इमं लोगमज्झं, एवं सो सावगो तेण समं अण्णाए लेस्साए बच्चइ, सोविय चउसुचि दिसासु खील णिहणिऊणं भणङ्-एवं लोगxमर्श, जत्थ जत्थ कोई पुरुछा सहि तहि सो खीलयं निहणिऊण भणइ-एयं लोगमज्झं, ततो सावएण भणिओ-जइ पुब्बाए परिदि-18 साए लोगमझं तो अबराए दिसाए ण जुज्जइ, एवं पुब्बावरविरुद्धभासियत्तणेण फुडो मुसाबादो भवइति, सो तेण सावरण * ॥५७॥ निरुवरी कओ। एवं जीवचिंताएवि साहुणा तारिसं भाणियव्वं तारिसो गेण्हि ऊण णयन्वो जस्स पुरो उत्तरं चेव दाउंन तरह ओण पुण्यावरविरुद्धदोसो य न भवइ, एवं स्थावकः । इदाणिं वंसगो सकस्य का रूपसिद्धिः असि समाघाने' धातुः मुरादाद । ||१|| दीप अनुक्रम [62]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy