SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ आगम (४२) ཎྜཡྻཱ ཉྙཱཟླ अनुक्रम “दशवैकालिक”- मूलसूत्र - ३ ( निर्युक्तिः + भाष्य | +चूर्णि:) निर्युक्ति: [३८...९४/३८-९५], भाष्यं [१-४] अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा: [ १ ], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [ ४२ ], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्ण: श्रीदशवैकालिक चूण १ अध्ययने ॥ ४१ ॥ उपयोगो अणुत्तरोववाहयाणं, तओ उयरिमगेवेज्जाणं असंखेज्जगुण परिहाणी, एवं अखेज्जगुणपरिहाणीए सेढीए जाय पुढचिकाइया ताब भाणियन्बो, तुम्हा सगिंदियाण उपयोगस्य अनंतभागी निच्चुम्बाडिओ, तओ सो चैव अनंतभागो तेसिं महणाणं सुयणाणं भण्ण, तम्हा जं भणसि जहा तेसिं उपयोगो चैव नत्थि, उपयोगअभावेण य तेसिं अजीवत्तं भवतित्ति तं मिच्छा, उवाउत्तिदारं गतं । इदाणिं ठवणाकम्मित्ति दारं भणति तं च कंचि अत्थं तारिसं परूवैऊणं अचरुइयस्स अत्थस्स परूवणं करेह एवं जहा पुंडरीयज्झयणे पुंडरीयं पुरुषेऊण अष्णाणि मयाणि दूसियाणि, निश्वयणं च सब्बनपविद्धं पवयणमुवदि, एवमादि ठवणाकम्मं भण्ण, अहवा ठेवणाकम्मे उदाहरणं जहा एगंमि नगरे एगो मालागारी सण्णाइओ पुष्फे घेतून वीहीए एह, सो अती बच्चओ, ताहे सो सिग्धं बोसिरिऊन सा पुप्फचितिया तस्सेव उवरि पलत्थिया, ताहे लोगो पुच्छर किमेयं जेणेत्थं पुण्फाणि छसि ताहे सो भगइ अहं ओलोडिओ, एत्थं हिंगुसिवो णाम, एयं तं वाणमंतरं, हिंगुसिवं नाम वाणमंतरं एवं जह किंचि उडाई पावणियं कर्म होज्जा केणह पमायेणं ताहे तहा पच्छादेतच्यं जहां पज्जन्ते पवयणुभावणा भवति, एवं जड़ किंचिदेव जीवचिताएव परप्यवायी निग्गहडाणं भणेज्जा तारिसं किंचि भासमाणस्स फलं होज्जा, तत्थ साहुणा तं तस्स वयं मासिज्जमाणमेवहा कायव्वं णयदिडीए जेण परप्पवादी निप्पदुपसिणवागरणो भवति, दवणाकम्मेति दारं गतं । इदाणिं पट्टप्पण्णविणासी णाम, जहा एगो वाणियओ तस्स बहुगाओ भगिणीओ भागिणेज्जा भाउज्जायाओ य, तस्स घरसमीवे राउलगा गंधविया संगीतं करेंति दिवसस्स तिष्णि वारे ततो वाणियगमहिलाओ तेण गीतसद्देण तेसु गंधविएस अज्झोववण्णाओ किंचि कम्पादाणं न करेंति, पच्छा तेण वाणियएण विचिंतितं जहा विणट्ठा एयाउनि, को उवाओ होज्ज जह ण विणस्संतित्तिकाउं [52] आहरणे प्रत्युत्पन्नविनाशी ॥ ४७ ॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy