SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [१], उद्देशक [-], मूलं [-1 / गाथा: [१], नियुक्ति: [३८...९४/३८-९५], भाष्यं [१-४] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक ची कम गाथा ||१|| आदश- का अणुवलम्भमाणी मुहदुक्खइच्छाओ सपुरिसकारादीहि कारणेहि साहिज्जद, गस्थिति पञ्चक्वं दीसए, लोए विज्जमाणो देवदचो| आहरण वैकालिका दबओ अस्सपट्ठातो हत्थिर्खधं दुरुहइ खितओ गामाओ नगरं गच्छइ कालओ सरदकालाओ हेमंतकालं संकमइ भावे कोहाओ दस्थापना|माण संकमइ, एवं मायाई, जीवोऽवि माणुस्ससरीरं विप्पजहाय देवसरीर उवचिणाइ, एस दब्बओ, खित्तओवि मणुस्सभवे तस्स १अध्ययने अण्णाओ ओगाहणाओ अण्णाओ देवभवे, कालओवि स एव मणुस्समवे परिमितवरिसायू भविता देवभवे पलिओवमट्ठिइओ ॥४६॥ नाजायद, भावओपि अद्भुज्झाणी भवित्ता धम्मज्झाणी भवह, एवमादीहिं किंचि पच्चक्सओ अणुवलम्भमाणोऽवि जीवो लक्षणयो । गेण्हियग्यो, यो उपयोगलक्खणेति भण्णइ, एत्थ दिट्ठतो घडो, जहा अजीवदव्वस्स प.स्स वट्टमाणअतीतानागताए काले उपओगो नस्थि, ण य सो जीया इच्छिज्जइ, कम्हा, उपयोगलक्षणाभायो, जीवस्स य उवयोगो लक्खणं फुडं दसिइ, तम्हा जो उपयोगलक्षणो अस्थो सो जीवोत्ति, भणियं च-"उवयोगजोगइच्छाविलक्खणाणवलचेट्ठियगुणहि । अणुमाणा णायव्यो । अग्गियो इंदियगुणेहिं ॥१जो चिट्ठइ कायगतो जो मुहदुक्खस्स वेदणा णिच्च । विसयसुहजाणओविय सो अप्पा होइ णायब्बो ॥ २॥" एत्थ सीसो आह-जइ उपयोगो जीवलक्षणं तेण एगिदियाणं अजीय भाइ, कह , जम्हा तेर्सि उपयोगस्स । | अभावो, एत्थ दिढतो घडओ, जहा तीयाणागएमु कालेसु न कदावि (तस्स) उपयोगो विज्जद तहा एगेंदियाण जीवाण उपयोगा। वन विज्जइ, तम्हा उपयोगस्स अभावे एगदियाण ते अजीवया आवण्या, आयरिओ आह-अहो! ताव समयबाहिराणि वयणाणि मन्त्रयसि, जणु सच्यण्णुपणीए मग्गे परूवियं, जहा ' सन्यजीवाणपि यण अक्खरस्स अणंतभागो णिग्याडिओ' अथक्खरंट! ॥४ ॥४६॥ Lणाम यण्णंति वा उपयोगोत्ति वा अक्खरत्ति वा एगट्ठा । तत्थ सुयणाणं आभिणिवाहियणाणं च पहुच भण्णति-सबसुद्धोत्र दीप अनुक्रम BesoRCESCHECCANCECASI [51]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy