SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [१], उद्देशक [-], मूलं [-1 / गाथा: [१], नियुक्ति: [३८...९४/३८-९५], भाष्यं [१-४] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक गाथा ||१|| श्रीदश- संजमतवजुत्तो सो धम्मो मंगलमुकट्ठ भवद, एवं च ठाविए पक्खे सीसो आह- जो एस भणिओ धम्मो मंगलमुबई .दृष्टान्तः वकालकाता अहिसा संजमो तवोत्ति एस किं आणाए गेण्हेतब्बो, एस्थ उदाहरण वा किंचि, आयरिओ आह-उभयथापि, आणाए गि-लपचावयमाम चूर्णी हियव्यो उदाहरणमीय अस्थि चेब, एत्थ गाहा 'जिणवयणं सिद्धमेव' गाहा (४९-३३) जिणाणं वयणं २, जिणा चउबिहा १ अध्ययने | वण्णेतन्या जहा हेडा बणिया, एत्थ भावजिणेहि अहिगारो, तेसिं भावजिणाणं वयणं सबन्नुतणेण आकप्पं णिवपणिज्ज ॥३८॥ पुख्य सिद्धमेव भवति, भणितं च-"वीतरागो हि सवण्णू, मिच्छं णव पभासह । जम्हा तम्हा वई तस्स भूतत्था तच्चदरिसणी||शा" तहावि सीसस्स पच्चयणिमित्त उदाहरणं भणिज्जइ, जहा उदाहरणं तहा सोतारं पड़च्च हेऊवि भण्णाइ, ण केवलं उदाहरणहेऊण चेव एक मण्णति, किन्तु 'कस्थवि पंचावयवं' (५०-३३) गाहा, कत्थय सीसस्स पच्चयनिमित्तं मइवित्थारणनिमित्तं च पंचावयबोषवेतेण वयणेण वनखाणं भण्णाइ, कत्थइ पुण दसावयवावेतणति, सीसो आह-कि कारणं पुण सम्बकालमेव पंचावयबोक्वेतेण दसापययोषवेएण वा अयणेण वक्खाणं ण मण्णह १, आयरिओ आइ-इंदि सवियारमक्खाय' इंदिसो उप्पदरिसया-एयमि वा पगार अपणमि वा वक्खाणिज्जमाणे सोयारमासज्ज कत्थइ आगममेत्तमेव कहिज्जा कयाइ दिहतो कयाइ | हेऊ कयाइ आगमहेउदिह्रता तिण्णिवि, कदाइ आगमहेउदिहतोवसंथारणिगमणावसाणेण पंचावपण कहिज्जा, कदापि पुण दसावयवेण, तत्व पुचि ताव एतेसि पंचण्हं अवयवाणं लक्षण वणिज्जइ, तत्व साहणियस्स अस्थस्स जो निदेसो एसा पतिण्णा, ॥३८॥ जहा जिणपवयणे पंचस्थिकायो लोगो भण्णइ, एवमादी, कुवित्थियाणवि जो जस्स समए चेव पदण्णाए साहणत्थं दिज्जा, दाणि दिइंतो-यत्र लौकिकाना परीक्षकाणां च बुद्धिसाम्ब स दृष्टान्तः, तत्थ लोइयगहणेण गोवालादी तत्तवाहिरो जणो गहिओ, AGRORॐॐॐॐ दीप अनुक्रम [43]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy