SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [१], उद्देशक [-], मूलं [-1 / गाथा: [१], नियुक्ति: [३८...९४/३८-९५], भाष्यं [१-४] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक रपंचावयवाः चूणी गाथा X श्रीदश-16 परिक्खगगहणेण जहिं सहसत्थाणि णायादीणि सत्याणि अधीतानि ते परिक्खगा, एतसि लोइयाण परिक्खगाणं च जमि अत्थे बैकालिक पुद्धिविसंवादो न भवइ सो दिकृतो, जहा लोइया उपहं अग्गि पडिबज्जंति, तहा परिक्खगावि, ण उ लोइया उण्हं परिक्खगा | सति, परिक्खगा या उई लोइया सीयंति, एवं जहा लोइयाण पगासणसमत्थी आइच्चा तहा परिक्खगाणपि, न उ लाइया पगासगं १ अध्ययने । | आइञ्च इच्छति परिक्खगा अप्पगासगं, लोइया या अप्पगासंति परिक्खगा वा पगासं, तम्हा जत्व लोइयपरिक्खगाणं पुद्धि | विसंवादो भयह सो दितोति गतो दिलुतो, तथा उबसंहारो नाम जत्थ जहासदो तहासबो व पउंजइ सो उपसंहारो, निगमणं ॥३९॥ नाम जत्थ पसाहिए अत्थे अज्झत्थहेऊणं पुणो कहणं कज्जह एवं निगमण, एतेहि पंचहि अवयवाई दुमपुफियअायणस्स अस्था उवार सुसफासियनिज्जुत्तीए भणिहिई, इई पुणाइ सिस्समातीविकोवणथं पंचावयवोववेयं वयणं भण्णइ, यथा अस्त्यात्मा इति प्रतिज्ञा, कार्यप्रत्यक्षत्वादिति हेतुः, परमाणुवदिति रष्टान्तः, यथा परमाणवोऽप्रत्यक्षा अपि अणुकादिकार्येण प्रत्यक्षेणानु-18 | मीयतेऽस्तीति तथाऽऽत्माऽप्रत्यक्षोऽपि प्राणादिकार्येण प्रत्यक्षेणानुमीयतेऽस्तीत्युपसंहार, तस्मात् प्राणादिमदाबादस्त्यारमा इति निगमन, पंचावयवाणं परूवणा गता, दाणिं दसावयवाणं परूवणं काहामि, तं०-पतिण्णा पढमो अवयवो पदण्णाविसुद्धी वितियो अवयवो एवं हेऊ तइओ अवयवो देउपिसुद्धी चउत्यो अवययो दिलुतो पंचमो अवयवो दिद्रुतविसुद्धी छट्ठो उपसंहारो सत्तमो उपसंहारविसुद्दी अदुमो णिगमणं णवमो णिगमणविसुद्धी दसमो, एए एयंमि चेव अज्झयणे उरि भण्णिाहिति, इदाणि | दिद्रुतस्स एगट्ठियाणि भण्णति-तं. 'नाय आहरणतिय गाहा (५२-३४) नायंति वा दिह्रतोत्ति का आहरणति या ओवम्मति वा निदरिसणंति वा एगट्ठा, नज्जति अणेण अत्था तेण नार्य, आहरिज्जति अणेण अत्था तेण आहरणं, दीसंति अणेण अत्या दीप अनुक्रम नानक [44]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy